OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 28, 2018

उत्तरकोरिया राष्ट्रस्य रोक्कट् विक्षेपणकेन्द्रस्य निष्कासनम्।

   सोल्> उत्तरकोरिया राष्ट्रस्य उत्तरपश्चिमप्रदेशस्य सोहे रोक्कट् विक्षेपणकेन्द्रं निष्कासितम्।उत्तरकोरियायाः प्रवर्तनेस्मिन् अमेरिक्कन् राष्ट्रपतिः डेणाल्ट् ट्रंपः स्वतोषं प्रकटितवान्।

     ३८ यू एस् इतिमाध्यमद्वारा वार्ता एषा बहिरागता। सोहे केन्द्रस्य उपग्रहचित्राणि अपि माध्यमेन अनेन बहिः प्रेषितानि।जूण् मासे कृते साक्षात्कारे उत्तरकोरिया राष्ट्रपतिः किं जोङ् उन् एकं आणवपरीक्षणकेन्द्रस्य निष्कासनं करिष्यतीति ट्रंपम् अवदत्।

    उत्तरकोरियायाः सुप्रधानं उपग्रहविक्षेपणकेन्द्रमस्ति सोहे केन्द्रम्।गतनवमासाभ्यन्तरे कोरियया मिसैल् विक्षेपणं न कृतमिति ट्रंपेव उक्तम्। संगपूरे जाते सन्दर्शने ट्रंपः उन्नः च कोरियन् उपद्वीपस्य आणवनिरायुधीकरण समये तै हस्ताक्षरं कृतवन्तौ।किन्तु आणवशस्राणां त्यागः कदा स्यादिति समये नासीत्।तद्मध्ये षट् आणवपरीक्षणानि कोरियया कृतानि।