OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 30, 2018

गुरुपूर्णिमापुरस्कारेण  किरणकुमारः समादृतः।
   कोच्ची > संस्कृत-वेद-प्रचारण कार्येषु बद्धश्रद्वया संवेदवेदी - केरलम् इति संस्थया दीयमानः गुरुपूर्णिमापुरस्कारः श्री किरण कुमाराय समर्पितः। संस्कृतपाठन - प्रचारण -प्रवर्तनाङ्गीकारत्वेन दीयमानो भवति अयं पुरस्कारः। व्यासपूर्णिमायाः अङ्गतया प्रवृत्ते  गुरुपूर्णिमासङ्गमे सुकृतीन्द्र - ओरियन्टल् रिसर्च - इन्स्टिटयूट् निदेशकः  श्री डा.वी.नित्यानन्दभट्टः पुरस्कारं अददात्। सम्मेलनेSस्मिन् डा. देवकी अन्तर्जनम् अध्यक्षा तथा डा. पीके शङ्कर नारायण: (विश्वसंस्कृतप्रतिष्ठानम् ) श्री पी.के जयन् (गुरु उपेन्द्र वेद विद्या प्रतिष्ठान) इत्येतौ आशंसाभाषकौ च आसन्। गत 19 वर्षेभ्यः संस्कृतभारत्याः कार्यकर्ता भवति अयं किरणमहाशयः ।