OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 5, 2018

शताब्दस्य दीर्घतमः चन्द्रग्रहणं २७ दिनाङ्के।
           कोल्कत्ता> आभारतं द्रष्टुं शक्यं चन्द्रग्रहणं जूलै मासस्य २७ दिनाङ्के भविष्यतीति कोल्कत्त नगरे विद्यमान एम् पि बिर्ल प्लानिट्टोरियसंस्थायाः अनुसन्धानाध्यक्षः देबीप्रसाद् दुरारिः अवदत्। ग्रहणं १.४३ होरापर्यन्तं पूर्णतया दृष्टुं शक्यते इत्यस्ति विशेषता। पूर्णग्रहणात् पूर्वं तथा पश्चात् च भागिकग्रहणं द्र्ष्टुं शक्यते। दक्षिण अमेरिक्का, आफ्रिक्का, पश्चिमेष्या मध्येष्या, इत्यत्रापि ग्रहणं दृष्टुं शक्यते। जूलै २७ दिनाङ्के रात्रौ ११.५४ वादने भागिकग्रहणस्य समारम्भः भविष्यति। २८ दिङ्के १.५२ वादनतः २.४३ पर्यन्तं पूर्णचन्द्रग्रहणं द्रष्टुं शक्यते। नग्ननेत्राभ्यां ग्रहणस्य मनोहरदृश्यम् आस्वदितुं सन्दर्भः भवत्यम्।