OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 27, 2018

राष्ट्रियबालप्रतिभासम्मान- प्रतियोगिता
रामचरितमानसस्य आलपनम्
         प्राविधिके परिवर्तनकारियुगेSस्मिन् भारतीयसभ्यतां संस्कृतिञ्च पुनर्जीवयितुं  संस्कृतरसामृतम् आमुखपटलपृष्ठे आयोजकेन डा०सुशीलनारायणतिवारिणा  राष्ट्रियस्तरे बालप्रतियोगिता इत्यायोजनस्य सङ्कल्प: कृत:।  विषय:- रामचरितमानसम् (अयोध्याकाण्डपारायणम्)। प्रेरणादायी चौपाई इत्यस्य सस्वरगानस्य  सचित्रध्वन्यभिलेखान् (Videos) प्रेषयन्तु। समय:- न्यूनतमद्विनिमेषादारभ्य  अधिकतमपञ्चनिमेषं (२-५मिनट) यावत् सचित्रध्वन्यभिलेखान् प्रेषयन्तु । अन्तिमतिथि: 20/08/2018 
परिणाम: --निर्णायकमण्डलद्वारा 20/08/2018 दिनाङ्के घोष्यते
आयोजक: - डा सुशील नारायणतिवारी (सीवान, विहार:)।
निर्णायकमण्डलम् डा ०रजनी सतीश झा , डा०मनोज कुमार सिंहः 
विशेषसूचना- वाट् सेपसङ्ख्यायाम् 8051795862 इत्यत्र  Videos प्रेषयन्तु । अधिकं ज्ञातुम्  आयोजकस्य दूरवाणीसङ्ख्या- 9162209394 इत्यत्र सम्पर्कं कुर्वन्तु।