OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 14, 2018

रोगनिर्णयाय वर्णयुक्तः एक्स्-रे- न्य़ूसिलान्टस्य वैज्ञानिकाः।
    वेल्लेङ्टण्> वैद्यशास्त्रे सुकररेगनिर्णयायै नूतनानुसन्धानेन विजयं प्राप्तवन्तः  न्यूसिलान्टस्य वैज्ञानिकाः। विश्वे इदम्प्रथमतया त्रिमान एक्स् रे संविधानं कृतवन्तः एते। वर्णयुक्त एक्स् रे संविधानेन शरीरभागस्य सुव्यक्तचित्राणि लभन्ते। अनेन क्लेशं विना सुव्यक्तरोगनिर्णयः शक्यते। छायाग्राहीवत् प्रवर्तमानेन अेन संविधानेन शरीरान्तर्गत लघुक्षताः अपि  प्रत्यभिज्ञातुं शक्यते।