OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 30, 2018

एष्याभूखणडस्य बृहत्तमजलबन्धः सम्पूर्यते- जाग्रतानिर्देशः प्रसारितः 
इटुक्की जलबन्धे जलवितानं २३९५ पादपरिमितं, तीरवासिनां कृते अतिजाग्रतानिर्देशः।
  कुमली > केरलस्य इटुक्की जलसम्भरणी तोयाप्लावमुगच्छति। वृष्टिप्रदेशे लब्धेन अतिवर्षेण जलवितानं २३९५ पादपरिमितं प्राप्नोति इदानीम्। जलवितानं पादद्वयमपि यदा अधिकमिति उद्गच्छति तदा नियन्त्रितरीत्या बहिर्प्रस्रावयितुं प्रयत्नः आरभ्यते