OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 12, 2018

मशकानां वन्ध्यंकरणेन डङ्किज्वरव्यापनं रोद्धुं शक्यते।
   सिड्नि> मशकदंशनेन व्याप्यमानाः डङ्कि सिक्क इत्याख्याः रोगाः मशकानां वन्ध्यंकरणेन निवारयितुं शक्यते इति वैज्ञानिकाः वदन्ति।  ओस्ट्रेलिया राष्ट्रस्य सि एस् ऐ आर् ओ, 'जयिंस् कुक्' विश्वविद्यालयः च मिलित्वा कृते अनुसन्धाने एव नूतनज्ञानप्राप्तिः। परीक्षणशालायां पुरुषमशकान् संवर्ध्य प्रजननशक्तिनाशकं वोल् बाच्चि नाम  सूक्ष्माणुं मशकानाम् अन्तः प्राविशन्।  एतान् मशकान् स्त्री मशकानां समीपं प्रेषयन्ति। एवं जायमानः  नूतनाण्डात् कदापि मशकः न जायते इत्यस्ति आवेदनम्।