OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 10, 2018

स्त्रियः यानं चालितवत्यः- सौदिराष्ट्रे ३०,००० चालकाः बहिरगच्छन्।
    रियादः>सौदिराष्ट्रे वनिताभ्यः यानचालकानुमतिपत्रम् अलभन्त। अत एव गार्हिकयानचालकानाम् आवश्यकता न्यूना अभवत्। एवं षण्मासाभ्यन्तरे त्रिंशत्सहस्रं वैदेशिकयानचालकाः स्वराष्ट्रं प्रति प्रेषिताः।  सार्वजनिकगणना संस्थया  उक्तम्। स्वदेशीवत्करणयेजनया कर्मविनष्टानाम् प्रतिदिनसङ्ख्या 2602 इति भवति। आगमिष्यमाणे संवत्सरे २५% तः ५०% भविष्यति कर्मनष्टम्। त्रिसहस्राधिकं  भारतवाहनचालकाः सन्ति इदानीं सौदि राष्ट्रे।