OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 13, 2018

अतिवृष्टिः न्यूना; केन्द्रगृहमन्त्री प्राप्तः; दैन्याय आश्वासः। 
     कोच्ची > केरलस्य जलबन्धवृष्टिप्रदेशेषु अतिवृष्टेः अल्पमात्रन्यूनता इत्यतः प्रलयदैन्यस्य आशङ्का अपगम्यमाना वर्तते। किन्तु जलबन्धेभ्यो बहिर्नीयमानजलपरिमाणे न्यूनता न कृता। अतः यत्र यत्र जलोपप्लवः सञ्जातः तत्रत्याः जनाः इदानीमपि दैन्याश्वासशिबिरेषु एव वर्तमानाः सन्ति। 
   केन्द्रगृहमन्त्री राजनाथसिंहः ह्यः केरलमागत्य जलोपप्लवदैन्यानि साक्षात्सन्दृष्टवान्। राज्यचरिते बृहत्तमः प्रकृदुरन्त इति दुरन्तमण्डलानि साक्षाद्दृष्ट्वा तेनोक्तम्। शतकोटिरूप्यकणां धनसाहाय्यं  शीघ्रसाह्यरूपेण केन्द्रमन्त्रिणा प्रख्यापितम्। 
     गतदिने मुख्यमन्त्री पिणरायि विजयः उदग्रयानेन केरलानां दुरन्तबाधितप्रदेशान् सन्दृश्य स्थितिगतयः अवलोकितवान्। ८३१६कोटिरूप्यकाणां विनष्टः केरलेषु प्रकृतिदुरन्तेन सञ्जात इति मुख्यमन्त्रिणा प्रोक्तम्। १२२० कोटि रूप्यकाणां साहाय्यं केन्द्रसर्वकारं प्रति अपेक्षितम्। अतिवृष्टिदुष्प्रभावे केरलेषु इतःपर्यन्तं ३४ जनाः मृत्युमुपगताः। ५३,००० अधिकं जनाः दैन्याश्वासकेन्देषु अभयं प्राप्ताः सन्ति।