OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 15, 2018

पुनरपि केरले प्रलयकोपावेशः - १२ जनपदेषु अतिजाग्रतानिर्देशः - कोच्चि विमाननिलयः पिहितः।
     कोच्ची > केरलराज्ये कतिपयदिनानां विरामानन्तरं पुनरपि महाप्रलयः। अतिवर्षानुबन्धप्रकृतिदुरन्तेषु जनाः दैन्यमनुभवन्ति। केरलस्य ३३ जलबन्धाः जलवितानोद्गमनेन जलबहिर्गमनद्वाराणि उद्घाटितानि। सर्वाः नद्यः आप्लुतोदकाः प्रवहन्ति। नदीतटनीचप्रदेशाः उपप्लवे निमज्जिताः। तन्निवासिनः क्लेशसमाश्वासशिबिराणि प्रति नीताः।
     कोषिक्कोट् जनपदे नवस्थानेषु भूस्खलनानि अभवन्। दुष्प्रभावे १२ जनाः मृताः। कोच्ची अन्तर्राष्ट्रविमाननिलयः चत्वारि दिनानि यावत् पिहितः वर्तिष्यते।