OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 22, 2018

क्लेशार्णवात् केरलम् उत्तरति, स्वच्छप्रवर्तनं कठिनतरम्।
        कोच्ची > प्रलयजले अवतर्तुमारब्धे   प्रलयदुरन्तात् केरलराज्यं मन्दं मन्दम् उत्तरति। किन्तु कुट्टनाट् प्रदेशः इदानीमपि जलनिमग्नः वर्तते। समुद्रवितानात् नीचस्तरे एव कुट्टनाट् प्रदेशस्य स्थानम्! अत एव जलस्य बहिर्गमनविलम्बः। 
       क्लेशसमाश्वासशिबिरेभ्यः जनाः स्ववासस्थानानानि प्राप्नुवन्ति। किन्तु गृहाणि पङ्कनिमग्नानि वर्तन्ते। सर्पादिविषजन्तूनां सान्निद्ध्यमपि भीतिजनकं वर्तते। अतः गृहाणां स्वच्छप्रवर्तनं कठिनतरमस्ति। केरले सर्वत्र सन्नद्धसेवकाः स्वयंसेवकसंघाश्च स्वच्छप्रवर्तने निरताः सन्ति।