OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 23, 2018

'मिषन् गगनयान्' कर्मभूमै नेतृत्वं वोढुं स्त्रीशक्तिः।
    बंगलूरु > ऐ एस् आर् ओ संस्थायाः नूतनपरियोजनायाः कर्मभूमौ नेतृत्वपदे  डा. वि आर् ललिताम्बिका। विक्रं साराभाय् बाह्याकाशकेन्द्रस्य उपनिर्देशिकास्थाने विराजमाना आसीत् एषा। मानवं द्वाविंशत्यधिक द्विसहस्र तमे बाह्याकाशं प्रेषयितुमुद्दिश्य भवति नूतन परियोजना।  भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना गते स्वतन्त्रतादिने प्रकाशितेयं योजना। नव सहस्रंकोटि रुप्यकाणि एतदर्थं परिकल्पितानि सन्ति। परियोजनायाः प्राथमिक प्रवर्तनानि मासत्रयात् पूर्वं समारब्धानि। एषा केरलीयवनिता त्रिंशत् वर्षाणि यावत् ऐ एस् आर् ओ संस्थायां कर्मचारी रूपेण अस्ति।  संख्याधिकाः पुरास्काराः अपि तस्यै लब्धाः सन्ति।