OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 7, 2018

त्रिंशदधिकशतं कोटि रूप्यकाणाम्  पण्यकरसेवनकरे ( GST)  अलीकवृत्तिः - प्रमुखः केरळराज्ये  गृहीतः।
   कोच्ची> दारुफलकनिर्माण संस्थायाः पृष्ठतः  त्रिंशत्यधिकशतं कोटि रूप्यकाणां पण्यसेवनकरं चोरणं कृतम्। व्यवहारे अस्मिन् मुख्यदोषी गृहीतः। दारुफलकसंस्थायाः व्याज-विक्रयपत्रं निर्माय अासीत् करचोरणम्। उद्योगसंस्थायाः स्वामिनः नम्नः स्थाने परेषां नाम्नि विक्रयपत्रं निर्माय वस्तूनि प्रेषितवान् आसीत्। सामान्य-जनानां पान्- पत्रसंख्या आधारपत्रसंख्या च स्वायत्तीकृत्य आसित् विक्रयपत्रनिर्माणम्। गतदिने पण्य-सेवनकर-विभागेन कृतान्वेषणे निषाद् नामकः गृहीतः अभवत्। निषादस्य पेरुम्बावूर् देशस्थकार्यालयतः त्रिंशत्  (३०) लक्षं रूप्यकाणि तथा विविध-वित्तकोशानां वित्तलेखानां विवरणानि च लब्धानि। अन्वेषणम् अनुवर्तते।