OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 5, 2018

अतिक्रम्य आगन्तुं षट्शत तीव्रवादिनः। रहस्यान्वेषकानां पूर्वसूचना।

      नवदेहली> षट्शताधिकाः तीव्रवादिनः अचिक्रम्य प्रवेष्टुं भारतस्य सीमाक्षेत्रेषु तिष्ठन्तीति रहस्यान्वेषकानां प्रतिवेदनम्।सी न्यूस् माध्यमद्वारा आगतमिदम्।भीरकराणां कृते पाक्किस्थान सेनायाः साहाय्यः वर्तते।तेषु सेनाङ्काः सन्तीति शङ्का वर्तते। ते पाक्किस्थान बोर्टर आक्षन् दलस्य सदस्याः स्युः इति निगमनम्।
      भीकराणां संकेतान् निष्कासितुं पाक् अधीन काश्मीर् क्षेत्रे भारतेन कृत आक्रमणानन्तरं प्रथमतया अस्ति तेषां अतिक्रमश्रमः। मछिल् क्षेत्रे षण्णवति तीव्रवादिनः केरान् क्षेत्रे सप्तदशाधिक एकशत तीव्रवादिनः टाङ्धर क्षेत्रे एकोनाशीति तीव्रवादिनः इत्येवं तेषां संख्या प्रतिवेदने दत्तमस्ति।

         गृहमन्त्रालयस्य प्रतिवेदने अस्मिन् वर्षस्य जुलाई पर्यन्तं दशाधिक एकशतं तीव्रवादीन् सुरक्षासेना अघनत्। २०२७ तमे त्रयोदशाधिक द्विशतं २०१६ तमे पञिचाशदधिक एकशतं १०१५ तमे अष्टाधिक एकशतं च तीव्रवादीन् सुरक्षासेना अघनत्।