OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 1, 2018

मुल्लप्पेरियार्- भीषया सह तमिल् नाट् मुख्यमन्त्री 
    कालटी > महाप्रलयात् मन्दमन्दं पारं गन्तुं प्रयतन्ते केरलाः। सन्दर्भेऽस्मिन् मुल्लप्पेरियार् जलबन्धस्य जलवितानं १४२ पादमानतः १५२ इति वर्धयिष्यते इति तमिल्नाट्  मुख्यमन्त्रिणा एटप्पाटि पलनिस्वामिना  उक्तम्। उच्चन्यायालयस्य अनुज्ञा लब्धे सति जलविधानं १५२ इति वर्धयिष्यते, जलबन्धस्य भितेः प्रबलीकरणं समारब्धम् इति च तेनोक्तम्।
   वृष्टिकालात् पूर्वं दोषपरीक्षां कृत्वा जलबन्धस्थ बलक्षयः नास्ति इति प्रमाणपत्रम् अदात्। वृष्ट्याकेरलस्य  जलबन्धाः  सर्वं पूर्णाणाः अभवत्। जलं जलबन्धात् बहिर्गत्वा जलोपप्लवमभवत्I  मुल्ल पेरियार् जलबन्धात् जायमानप्रवाहः एव जलोपप्लवस्य कारणम् इति केरलेषु  अनृतारोपाः प्रचलन्ति इति पळनिस्वामिना उक्तम्।