OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 1, 2018

रञ्जन् गोगोय् सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः भविष्यति। 

     नवदिल्ली> भारतस्य सर्वोच्च-न्यायालयस्य मुख्य न्यायाधीशस्थाने न्यायाधीशः रञ्जन् गोगोय् निर्दिष्टः। अस्य नाम मुख्य-न्यायाधीशेन दीपक् मिश्रेण एव निर्दिष्टः। अग्रिमन्यायाधीशस्य नामनिर्देशाय  नियममन्त्रालयेन दीपक् मिश्रा संपृष्टवान् आसीत्। 
   न्यायाधीशः गोगोय् सहिताः त्रयः न्यायाधीशाः जनवरि मासस्य १२ दिनाङ्के मुख्य न्यायाधीशं विरुद्ध्य वार्ता मेलनम्  आहूतवन्ताः। याचिकायाः विभजनमधिकृत्य आक्षेपयुक्त मासीत् वार्ता मेलनम्। गोगोय् वर्येण सः वार्तामेलने आसीनः चेलमेश्वरःआसीत्  वरिष्ठः न्यायाधीशः। किन्तु सः मेय् मासस्य अष्टादश दिनाङ्के निवृत्तः अभवत्l