OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 17, 2018

डॉ.बलदेवानन्द-सागरः अभिनन्दितः 
 
     वडोदरा > गुजराते वडोदरा-नगरे देवसायुज्य-संस्कृत-प्रतिष्ठानेन आयोजिते कार्यक्रमे ऐषमः राष्ट्रपति-पुरस्काराय चितः डॉ.बलदेवानन्द-सागरः अभिनन्दितः। अवसरेsस्मिन् गुजरात-विधानसभा-सदस्यः श्री शैलेश-मेहता संस्कृत-शिक्षणस्य आवश्यकतां सबलं व्याहरत्। प्रतिष्ठान-प्रमुखः डॉ.प्रफुल्ल-पुरोहितः संस्कृतभाषायाः श्रीमद्भगवद्गीतायाः च प्रशिक्षणार्थं विधीयमानान् प्रयासान् वर्णितवान्।  'सञ्चार-माध्यमेषु संस्कृतम्'' इति विषये भाषमाणः डॉ.सागरः साम्प्रतिके वैद्युदाणविक -सूचना-प्रविधि-प्रमुखे काले विधीयमानं व्यापकं संस्कृत-प्रयोगं सोदाहरणं व्याहरत्।