OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 2, 2018

संस्कृतभारती-चित्तौडप्रान्तस्य वनविहारकार्यक्रमः जातः
    चित्तौडा > संस्कृतभारत्याः चित्तौडप्रान्तस्य अजयमेरु-शाहपुराजनपदयोः वनविहारकार्यक्रमः  भीलवाड़ाजनपदस्थे चँवलेश्वरजैनतीर्थे सुसम्पन्नः। कार्यक्रमे प्रतिभाप्रदर्शनम् समायोजितम्। कार्यकर्तारः संस्कृत-गीत-नृत्य-नाट्यादीनां मनोरमाः प्रस्तुतीः दत्तवन्तः। प्रान्तस्य विद्वत्परिषत्संयोजकः श्रीपरमानन्दशर्मा स्वरचितानि संस्कृतगीतानि श्रावयन् काव्यामृतधारां प्रावाहयत्। क्रीडासत्रे संस्कृतमाध्यमेन विविधाः क्रीडाः कुर्वन्तः सर्वे नितराम् अमोदन्त।
     चर्चासत्रे प्रान्तसङ्घटनमन्त्री श्रीदेवेन्द्रपण्डया  स्वस्वस्थाने संस्कृतसप्ताहस्य आयोजनाय कार्यकर्तृबन्धून् प्रेरितवान्। प्रान्तसम्पर्कप्रमुखः श्रीमहेशचन्द्रशर्मा 'गृहं गृहं संस्कृतम्' इति नाम्ना लोकसम्पर्काभियानम् आयोजयितुं प्रेरितवान्। प्रान्तशिक्षणप्रमुखः श्रीमधुसूदनशर्मा सम्भाषणशिविराभियानविषये चर्चाम् अकरोत्। भीलवाड़ाविभागसंयोजकः श्रीपरमेश्वरकुमावतः अजयमेरुजनपदसंयोजकः श्रीदेवराजकुमावतः च स्वजनपदस्य आगामिनीं कार्ययोजनां प्रस्तुतवन्तौ।  नूनम् आनन्दोत्साहाभ्यां परिपूर्णः आसीत् वनविहारोsयम्। कार्यक्रमेsस्मिन् पञ्चनवतिः कार्यकर्तारः सम्मिलिताः अभवन्।
वार्ताहरौ - मधुसूदन: शर्मा दीपक: शास्त्री च।