OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 3, 2018

म्यान्मर् राष्ट्रे रोयिट्टर् वार्ताहरयोः ७ वर्षपर्यन्तं कारागारवासः।
      यङ्कूण् > म्यान्मर् राष्ट्र सुरक्षायै हानिकररीत्या गुप्त विवरणानि चोरितानि इति अभियोगे द्वौ वार्ताहरौ गृहीतवन्तौ। एतौ रोयिट्टर नाम वार्तासंस्थायाः कर्मकरौ भवतः। वालोण् (३२) क्योसोवो (२८) इति नामकौ कार्यालयरहस्यनियमः उल्लङ्खितवन्तौ इति याङ्कूणस्य न्यायालयेन निरीक्षितम्। म्यान्मरस्य 'राखिनिल्' सैन्यै:अरक्षकसेनाया च मिलित्वा कृतेन प्रक्रमेण  दश-रोहिङ्क्यवंशजाः हताः अपि च सुरक्षासेनया रोहिङ्क्यान्  विरुद्घ्य कृतान् अतिक्रमान् च आवेदयितुमागतौ  तौ वार्ता हरौ। एतौ मोचितव्यौ इति ऐक्यराष्ट्रसभया यूरोप्यन् यूणियनेन च अभ्यर्थितौ। २०१७ डिसम्बर्मासस्य १२ दिनाङ्के एव तौ गृहीतौ।