OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 27, 2018

चतुर्वयस्काय द्विचक्रिका संरक्षणाय यूपस्य आरक्षणं कृत्वा अज्ञातजनः।
    एकसंवत्सरं यावत् मार्गपार्श्वे यूपस्य समीपे स्वस्य लघुद्विचक्रिकायानं संरक्षितं आसीत्। एकस्मिन् दिने स्वस्य 'सैक्किल्' यानस्य संस्थापनाय यूपसमीपं गत वान्‌ सः अत्भुतस्तब्धः अभवन्। येन केनापि यूप पार्श्वः स्वस्यकृते आरक्षणं कृतमिति भित्तिपत्रिका यूपे लिम्पितम् आसीत्। स्वकीय सैक्किल् यानस्य चित्रं तस्मिन् यूपे लिम्प्य आसीत् अज्ञातमनुष्यस्य आरक्षणम्। केन तस्यकृते एवम् आचरितम् इति तस्य न जानाति। 
स्वस्यपुत्रस्य द्विचक्रिका संस्थापनाय  अज्ञातस्य आरक्षणं जर्मन् भाषायाः सुज्ञाता साहित्यरचयिता क्रिस्टि डेय्स् सार्वजनिकमाध्यम द्वारा प्रकाशितम्। 'तत् लिम्पकम् दृष्ट्वा मम पुत्रः नितरां तुष्यति' इति क्रिस्टिं उद्धृत्य बि बि सि दृश्यवाहिन्या आवेदितम्।