OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 19, 2018

जनतन्त्ररीत्या विद्यालयीय निर्वाचनम्
-बिजिला किषोरः
    ओमश्शेरि>  मुक्कम् शैक्षिकोपजिल्लायां विद्यमाने लिटिल् फ्लवर् माध्यमिक विद्यालये अद्य निर्वाचनं प्रवृत्तम्। मुख्य-निर्वाचनाधिकारिण्याः श्रीमति वत्सम्मा महाभागायाः निर्देशानुसारं छात्राः स्वयमेव एतस्य दायित्वं कृतवन्तः।
       आधुनिक रीत्या सज्जीकृतं निर्वाचनयन्त्रमुपयुज्य निर्वाचनमिदं प्रवृत्तम्।विद्यालयनेता,सह नेता,एवं  कार्यदर्शी, सह कार्यदर्शी  स्थानेषु निर्वाचनमभवत्।आल्बीआन्टणी,आन्मरिया आर्टोम्,फर्हानसाधिक्, शरण्या राजीवः च विजयं प्राप्तवन्तः। सर्वे विद्यालयस्य संस्कृतछात्राः इति अभिमानस्य विषयः।
छात्रान्  निर्वाचन प्रक्रियां ज्ञापयितुमेव सामूहिकशास्त्र विभागेन इदमायोचितम्। औत्सुक्येन सर्वेभागं गृहीतवन्तः।
चित्रम्- निर्वाचनकार्याधिकारी अङ्गुल्योयोपरि मशीं लिम्पति।