OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 2, 2018

भारते संस्कृतमहोत्सवः


    सतनायां स्थितस्य द्वितीय क्रमांकस्य केन्द्रीयविद्यालये अगस्तमासस्य त्रयोविंशतिदिनांकत:एकोनत्रिंशत् दिनांकं यावत्  संस्कृतसप्ताहं दिवसंचाभिलक्ष्य विविधा:कार्यक्रमा:आयोजिता:। कार्यक्रमस्य विवरणम् केन्द्रीयविद्यालयसंघटनम् दिल्लीत:पूर्वमेव सुनिश्चितं कृत्वा आगतं आसीत्। यस्यानुपालनं विधाय संस्कृतस्य प्रचार:प्रसार:करणीय:आसीत्।  
आवेदनम् - आशुतोष: संस्कृतशिक्षक: |