OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 23, 2018

कटनौकाप्रयाणम् - आहतः सञ्चालकः अन्विष्यते। 
    कोच्ची   >   कटनौकया भुवनपर्यटनाय प्रस्थितः भारतीयः नाविकः अभिलाष् टोमी नामकः प्रयाणमध्ये भारतमहासमुद्रे दुर्घटनाविधेयः अभवत्।  तं रक्षितुं प्रयत्नः आरब्धः। 
          'गोल्डण् ग्लोब् रेस्' नामकं कटनौकाप्रयाणं , एकाकी सन् कदापि स्थगनं विना समुद्रेण भुवनं परितः भ्रमणं कृत्वा आरब्धस्थानं प्रत्यागम्यमानः स्पर्धाविशेषः अस्ति अस्यां स्पर्धायां भागं स्वीकर्तुं चितः एकैकः एष्यीयः भवति केरलीयः अभिलाष् टोमी। ओस्त्रेलियास्थात् 'पेर्त्' प्रदेशात् त्रिसहस्रं कि मी दूरे एव अभिलाषः दुर्घटनाग्रस्तः अभवत्। १२० कि मी जवेन घट्टिते वाते नौकास्थः स्तम्भः भग्नः सन् अभिलाषस्य शरीरे पतितः। किन्तु सः समुद्रे सुरक्षितः इति ज्ञातमस्ति।