OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 12, 2018

पाकिस्थाने कार् यानस्य चलदूरवाण्याः च राष्ट्रान्तरात् आनीय विक्रयणाय निषेधः।
    इस्लामबाद्>  सुखयानम् समर्थदूरवाण्यः, खरक्षीरादयः वस्तुनः राष्ट्रान्तरात् आनीय विक्रयणस्य निषेधाय पाकिस्थानस्य आर्थिकोपदेष्टृणा सर्वकारः उपदिष्टः। राष्ट्रान्तरात् अानीय विक्रयस्य नियन्त्रणेन अन्ताराष्ट्र नाणकनिधीतः ऋणस्वीकारस्य आवश्यकता न्यूनीकर्तुं शक्यतेति आर्थिकविचक्षणानां अभिमतः। विदेशविक्रयणे न्यूनतया  राष्ट्रान्तरात् आनीय विक्रयणे आधिक्येन च पाकिस्थानस्य साम्पतिकव्यवस्थायां डोलर् धनस्य न्यूनता अस्ति। अनेन कारणेन संरक्षित वैदेशिकधनसञ्चिकायां जायमानायां धनन्यूनतायां आर्थिकविचक्षणैः आशङ्क्यते। सुखवस्तूनाम् उपयोगं स्थगयित्वा  क्लेशावस्थायाः पारंगन्तुम् आलोच्यते इति पाकिस्थानस्य प्रधानमन्तिणा इम्रान् खानेन उक्तम्I