OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 30, 2018

रोहिङ्यानां 'बयोमेट्रिक्' सूचनाः सङ्कलितुं राज्यानां निर्देशः। 
     नवदिल्ली  >  भारते वर्तमानानां रोहिङ्यन् इस्लामिकानां तथा अनधिकृताधिनिवेशितानां च 'बयोमेट्रिक्' सूचनाः सङ्कलयितुं राज्यानि प्रति केन्द्रगृहमन्त्रालयस्य निर्देशः। राष्ट्रे सर्वत्र सुरक्षादृढीकरणमेव लक्ष्यः इति विशदीक्रियते। 
    आराष्ट्रम् अटनं कुर्वतां अनधिकृताधिनिवेशितजनान् प्रत्यभिज्ञातुम् एषा योजना उपक्रियते । ऐक्यराष्ट्रसभायाः अधिनिवेशविभागे पञ्जीकृताः चतुर्दशसहस्रं रोहिङ्ग्याः भारते वर्तन्ते। किन्तु चत्वारिंशत् सहस्रं जनाः अनधिकृतरीत्या अत्र वसन्तीति सूच्यते।  राष्ट्रम् अधिवेशितेषु  रोहिङ्ग्यन् अभयार्थिषु केचन नीतिविरुद्धप्रवर्तनेषु भागं कुर्वन्ति, राष्ट्रं प्रति तेषां प्रवाहं नियन्त्रितुं सुरक्षाबलं नियुक्तमिति च गृहमन्त्रिणा राजनाथसिंहेन पूर्वं विधानभायामुक्तमेसीत्।