OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 21, 2018

यु पि राज्ये अज्ञातज्वरेण ७९ जनाः मारिताः।
     लखनौ> उत्तरप्रदेशे गत षट्सप्ताहाभ्यन्तरे अज्ञातज्वरबाधया ७९ जनाः मृताः। स्वास्थ्यविभागेन अत्यधिका जाग्रता ख्यापिता। जनेभ्यः भीतिं निवारयितुं कर्कशप्रक्रमः अपि  स्वीकृतः। स्वास्थ्य-विभागस्य नेतृत्वे जनसञ्चयेषु बोधनप्रक्रिया अपि समारब्धा।
       बेरेलिदेशे एव अधिके जनाः मृताः। तस्मिन् २४, बदौणि २३, हर्दोियि१२, सीतापुरं ८, बेरैचि ६, पिलिभित्ति ४, षा जहान् पुरि २ इतिक्रमेण भवति मृतानां संख्या। ज्वरस्य व्यापनं निवारयितुं प्रक्रमाः स्वीकृताः इति स्वास्थ्य विभागेनोक्तम्। मृत्युकारणं मृतानां विवरणानि इत्यादीनि निरीक्ष्यन्ते इति स्वास्थविभागमन्त्री सिद्धार्थनाथसिंहः अवदत्। सर्वकार-भिषग्वराणां संघत्रयं रोगबाधितमण्डलेषु नियुक्तम्। अवश्यकानि औषधानि वितरणाय समाहृतानि च।