OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 4, 2018

भारताय धनसाहाय्यः- ब्रिट्टीष् विधानसभायां प्रतिषेधः।
      लन्टन् > चन्द्रयानादयः बृहत्याः योजनायाः यजमानाय  दातुं निश्चितं  आर्थिकसाहाय्म् विरुद्ध्य ब्रिट्टीष् विधानसभायाम्  प्रतिषेधः अभवत्I प्रशाशासनदलीयः कण्सर्वेट्टीव् दलस्य केचन अङ्गाः एव एवं विप्रतिपत्तिं प्रकाशितवन्तः । भारताय साक्षात् धनसाहाय्यं ब्रिट्टनेन अवसितं आसीत्। चेदपि नूतन-विकास-परियोजनायै कोटिशः पौन्ट् धनम् इदानीमपि ददाति स्म। २०१८-१९ संवत्सरे ५२ दशलक्षं पौण्ट्, २०१९-२० संवत्सरे ४६ दशलक्षं पौण्ट् च राष्ट्रान्तरविकसन विभागेन भारताय साहाय्यं ख्यापितम्। ईदृशसाहायं संसूच्य आसीत्  विप्रतिपत्ति प्रकाशनम्।
      ९५.४ दशलक्षं पौण्ट् व्ययीकृत्य भवति चन्द्रयानपरियोजना। अवसरेस्मिन् दीयमानः आर्थिक साहाय्यः तेषां परियोजनायाः प्रायोजक रूपेण परिणीयमानाः वयं इति भावनोत्पादनाय हेतुः भविष्यति इति कण्सर्वेट्टीव् दलस्य अङ्गेन डेविड्डेविसेन उक्तम्।