OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 29, 2018

विश्वविचारमथनस्य शुभारम्भः अभवत् I
-डा. शङ्कर नारायणः
      भारतीयसंस्कृतेः अवगमनार्थं  मानसिकावरोधस्य विराम: सम्पादनीयः इति उपराष्ट्रपतिना वेङ्कय्यनायिटु महाभागेन उक्तम्। संस्कृति: नाम जीवनपद्धतिः भवतिI राञ्जी खेल् गाविल् प्रदेशे विश्व मन्थन् कार्यक्रमस्य उत्घाटनं कुर्वन्नासीत् सः।
     भारतीयाः इतिहासज्ञाने बद्धश्रद्धाः भवेयुः। माता, भुमिः, भाषा, गुरुः इत्यादि विषयेषु महत्वपूर्ण स्थानमत्रास्ति इति सर्वैः अवगन्तव्यम् इति स सूचितवान्। झार् खण्ड मुख्यमन्त्री रघुबर्दासः अध्यक्षः आसीत्। प्रज्ञाप्रवाहस्य राष्ट्रियाध्यक्षः जे नन्दकुमारः विषयस्य अवतरणम् अकरोत्। राज्जी केन्द्रीय विश्वविद्यालयस्य कुलपतिः  नन्दकुमार इन्दुः भाषणम् अकरोत्।