OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 30, 2018

विक्षेपणे विजयः 'हैसिस्' नाम उपग्रहेण सह पि एस् एल् वि सि ४३ अकाशम् उदगच्छत्।
   चेन्नै> भारतस्य भौमनिरीक्षणोपग्रहः हैसिस् नामकः विक्षिप्तः। श्रीहरिकोट्टा-सतीष् धवान् केन्द्रतः गुरुवासरे प्रभाते ९.५८ वादने आसीत् विक्षेपः। अनेन सह ३० विदेशउपग्रहानपि संवहन् आसीत्  पि एस् एल् वि सि-४३ आकाशबाणस्य उदगमनम्। भूमेः उपरितलम् अधिकृत्य अधिकाध्ययनमेव नूतनोपग्रहस्य लक्ष्यम्।
  कृषि, वनं, कोङ्कणभागनिर्णयः, ग्रामान्तर्गत जलाशयाः, सैनिकावश्यकाः च भवति अस्यनुसन्धानस्य विषयाः। पञ्चवर्षाणि यावत् उपग्रहस्य अनुसन्धानं प्रचलिष्यति।

Thursday, November 29, 2018

छात्राः विमानं न आरूढवन्तः- कक्ष्या विमानवत् निर्मिता।
        जयपुरम् > विमानं प्रवेष्टुं छात्राणाम् अभिलाषस्य सफलतायै कक्ष्या विमानवत् निर्मिता। राजस्थान राज्यस्य  इन्दर् गढ् सर्वकारीयोच्चतर विद्यालये भवति विस्मयावहा एषा कक्षा। विद्यालयेऽस्मिन् ४०६ छात्राः पठन्ति विमाने उपवेशनम् इति छात्राणां स्वप्नमेवI एतत् निधाय सर्वकारीयालयतन्त्रज्ञः मासानां प्रयत्नेन कक्ष्या निर्मितवान्I स्वाध्यायकालः अवसितः चेदपि छात्राः कक्ष्यायाम् उपवेष्टुं तत्पराः वर्तन्ते इति प्राध्यापिका पुष्पमीना वदति। प्रदेशवासिनः छायाग्रहणार्थं मध्येमध्ये विद्यालयम् आगच्छन्ति। राष्ट्रे  ३.५% छात्राः शिक्षा अपूर्णतया स्थगयन्ति। राजस्थाने चतुर्दशवर्षात् ऊनवयस्काः प्रतिशतं पञ्च इति क्रमेण आधारशिक्षायामपि विमुखाः सन्ति। विद्यालयस्य आकर्षकता नास्ति इत्यपि कारणत्वेन वदन्ति। एतस्य परिहाराय सर्वशिक्षा अभियानेन कक्ष्यानिर्माणाय धनं व्ययीकृतम्। अन्तर्जाल सुविधया सहित LED फल कम्, नूतनोद्यानं च अत्र विशेषतया सज्जीकृतम् वर्तते।
विश्वचषकहॉकिशृङ्खलायां भारतेन विजिता प्रथमा स्पर्धा
     भुवनेश्वरम् > पुरुषाणाम् ऐषमो हॉकिविश्वचषकस्य प्रथमेह्नि प्रथमे द्वन्दे भारतेन विजयाभियानं प्रारब्धम्। बुधवासरे भुवनेश्वरस्थे कलिङ्गा कीडाङ्गणे क्रीडितायां प्रथमस्पर्धायां भारतेन दक्षिणाफ्रिकादलं पञ्चशून्यमिति गोलाङ्कान्तरालेन पराजितम्। भारताय सिमरनजीतसिंहेन गोलाङ्कद्वयं मनदीपसिंहेन आकाशदीपसिंहेन ललितोपाध्यायेन च एकैकं गोलाङ्कमर्जितम्।

Wednesday, November 28, 2018

चालकरहितस्य यानस्य उपज्ञाता गूगिलः तेषां वोय् मो यानम्  आगामि मासे बहिर्नेष्यति। 
     दशसंवत्सरेषु कृतगवेषणैः निरीक्षणचालनैः च अन्ते विजयं प्राप्य उत्तमोत्तमम् इति प्रमाणीकृत्यानन्तरमेव 'वोय्मो' कार् यानेन  'टाक्सि' सेवनं क्रियते। अमेरिक्क राष्ट्रस्य फीनिक्स् देशे १०० किलोमीट्टर् वृत्तपरिधौ एव प्रथम सञ्चारः। सामान्य जनानां कृते चालकरहितस्य यानस्य सुविधा प्रदास्यमानः विश्वस्य प्रप्रथम समारम्भः भवति वोय् मो कार् यानम्। विश्वस्य विविधेषु कोणेषु अपि इदृशपरीक्षणानि प्रचलितानि सन्ति।

Tuesday, November 27, 2018

विद्यालयस्यूतस्य भारः न्यूनीकर्तुं निर्णयः स्वीकृतः।
      नवदिल्ली> छात्राणां स्वास्थ्यहानिकरस्य विद्यालयस्यूतस्य भारः न्यूनीकर्तुं केन्द्रसर्वकारेण निश्चितम्। प्रथम द्वितीय कक्ष्ययोः छात्राणां स्यूतभारः सार्धैक'किलो'परिमितः भवेत्। इति मानवसंसाधन-मन्त्रालयेन निर्दिष्टः। अस्यानुबन्धतया चाक्रिकादेशः सर्वेभ्यः राज्येभ्यः केन्द्रशासित-प्रदेशेभ्यः च प्रेषितःI पञ्चमकक्ष्यापर्यन्तेभ्यः स्यूतस्य भारः किलोत्रय परिमितं भवेत्। सप्तमपर्यन्तेभ्यः चत्वारः नवमकक्ष्याछात्रेभ्यः सार्धचत्वारः, दशमकक्ष्या छात्रेभ्यः पञ्च किलोपरिमितं च भवेत् स्यूतस्य भारः इत्यस्ति सर्वकारादेशः। एतत् विहाय प्रथम द्वितीय कक्ष्ययोः भाषाम् अतिरिच्य गणितमेव अध्यापनीयम्। गृहपाठः मा ददातु। तृतीयादारभ्य पञ्चम पर्यन्त कक्ष्यासु परिस्थितिपाठः अपि भवितव्यम्। एन् सि आर् टि सि संस्थया निर्दिष्टानि पुस्तकानि एव अध्यापानीयानि।
जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
        जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवन्तप्रश्नोत्तरिप्रतियोगिता "online संस्कृतशिक्षणम् (https://www.facebook.com/groups/214643672457937/) इति आमुखपटलसमूहे प्रत्येकं रविवासरे आयोज्यते । एषा प्रतियोगिता प्रत्येकं रविवासरे रात्रौ नववादनत: दशवादनपर्यन्तं भवति। अस्यां प्रतियोगितायां संस्कृतस्य दश प्रश्नाः भवन्ति । 
       अस्या: प्रतियोगिताया: आयोजकौ गुजरातत: जगदीश: डाभी, विश्वस्य वृत्तान्तम् च स्त: । सहायका: अमित: ओली, डॉ. नरेन्द्र: राणा च सन्ति । अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजक: नवदेहलीत: मन्त्र साधना ज्योतिष फाउण्डेशनस्य निर्देशक: ज्योतिषाचार्य: डॉ. नवीनशर्मा अस्ति

गतरविवासरे २५/११/२०१८ तमे दिनाङ्के प्रतियोगितायाम् २१० जनाः आहत्य उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम: विजेता पीयूष कान्त शर्मा, हिमाचल प्रदेश, द्वितीय: विजेता ओमप्रकाश पण्डा, पश्चिमबङ्गाल, तृतीय: विजेता आशिष कुमार साहु, ओडिशा च ।

      सर्वेभ्यो: विजेतृभ्यो: नवदेहलीत: मन्त्र साधना ज्योतिष फाउण्डेशनस्य निर्देशक: ज्योतिषाचार्य: डॉ. नवीनशर्मामहोदय: श्रीमद्भगवद्गीता, छः मुखी रुद्राक्ष, सरस्वती यन्त्र च उपहार-स्वरूपेण दास्यते। आगामिनी प्रतियोगिता ०२/१२/२०१८ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।

Monday, November 26, 2018

पादत्राणस्य अनुमार्जनं कृत्वा, पादरक्षां वितीर्य च मध्य प्रदेशस्य स्थानाशिनःI
    भोपालः > सम्मतिदायकान् गोण्यवरोहणं कर्तुं नूतनचेष्टितेन सह स्थानाशिनः। नूतन 'राष्ट्रिय आम् जन् दल'स्य शरत् सिङ् कुमारः भवति एवं सम्मतिदायकान् आकर्षति। तस्य निर्वाचन चिह्नमपि पादत्राणमेव। अक्षिसात् कृतानां पादत्राणम् अनुमार्जनं कृत्वा एव सम्मतिदानाभ्यर्थना। स्वस्य चिह्नं निर्वाचने अनुग्रहमानयिष्यति इति तस्य विश्वासः अस्तीति माध्यमान् प्रति सः अवदत्।
   शरतं विहाय स्वतन्त्रस्थानाशी अकुल हनुमन्तः च नूतन चेष्टितेन विहरन् अस्ति। तस्यापि अन्यतरा पादरक्षा भवति निर्वाचनचिह्नम्। सः सर्वेषां कृते पादराक्षां वितीर्य सम्मतिदानाय समभ्यर्थ्यते।
नवंबर् २८ तमे दिनाङ्के भवति मध्यप्रदेशस्य नियमसभानिर्वाचनम्। डिसम्बर् मासस्य ११ दिनाङ्के निर्वाचनस्य फलं प्रकाशयिष्यति।
संस्कृताभियानम् ।
डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः
      नमांसि, स्वातन्त्र्यानन्तरं अद्यावधि अस्माकं सर्वेषां संस्कृतानुरागिणां अवधानं सर्वकारकेन्द्रितं वर्तते। संस्कृतविकासाय सर्वकारा: किमपि कुर्यु: इति अपेक्षा:, अभियाचना: च कुर्वन्त: स्म:। परं न किमपि महत् साधितम्। कोsपि सर्वकार: सामान्तया द्वयो: परिस्थित्यो: कमपि उपक्रमं कर्तुं प्रवर्तते। प्रथमा तु समाजे सार्वत्रिकरूपेण काचन महती जनयाचना समुत्पन्ना स्यात्, द्वितीया तु तस्य उपक्रमस्य स्वीकरणेन निर्वाचने मतानि लभ्येरन् इति। संस्कृतदृष्ट्या तु एतद्द्वयमपि नास्ति। अत: एव वयं विफला: अभवाम। इदानीं वा वयं सत्यम् अवगत्य जनाभिमुखा: भवेम। मित्राणि, जनमानसपरिवर्तनाय अस्मत्केन्द्रितान् कार्यक्रमान् चिन्तयेम। जयतु संस्कृतम् जयतु भारतम् ।  
कोल्कत्त देशे सार्वजनिकप्रदेशे मालीन्यक्षेपः- दण्डः लक्षं रूप्यकाणि।
      कोल्कत्त> कोल्कत्त नगरे सार्वजनिकप्रदेशेषु मालिन्यविक्षेपणाय लक्षं रूप्यकाणि भवति दण्डः पश्चिमवङ्ग नियमसभया नूतननियमः निर्मितः। एतदर्थं कोल्कत्त नगरपालिकाप्रक्रमे ३३८ तमे विभागे परिष्कारं कृतम्। राज्येषु नूतनतया उद्‌घाटिताः मार्गाः उपरिमार्गाः च अल्पेन्नैव कालेन मलिनीकृताः इत्यनेन मुख्यमिन्त्रिण्याः ममता बानर्जी महाभागायाः असन्तुष्टिः एव अस्य नियम निर्माणस्य कारणम्। नूतननियममनुसृत्य  सार्वजनिक प्रदेशेषु मालिन्यक्षेपणाय पञ्चसहस्र रूप्यकाभिः (५०००) आरभ्य लक्षं रूप्यकाणि पर्यन्तं दण्डशुल्कं निश्चितम्। पूर्वस्मिन् काले पञ्चाशत् आरभ्य पञ्चसहस्रपर्यन्तमासीत्। 

Sunday, November 25, 2018

प्रधानमन्त्रिणः नरेन्द्रमोदिनः 'मन की बात' ५० तमां सोपानपङ्क्तिं  समारूढम्
     नवदिली > भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिन: प्रतिमास आकाशवाणीकार्यक्रमः पञ्चाशत् (५०) तमं सोपानं सम्प्राप्तम्। सामान्य जनानां हृदयेषु उपस्थातुं कार्यक्रमोऽयम् उपकरोति। भारतस्य सर्वासु भाषासु कार्यक्रमस्य अनुवादस्य प्रक्षेपणम् आकाशवाणि द्वारा कुर्वन्ति। संस्कृत भाषायामपि अस्ति सम्प्रेषणम्। सुज्ञातः संस्कृतवार्ताप्रक्षेपकः डॉ बलदेवानन्द सागरः भवति संस्कृतानुवादकर्ता। सागर महोदयस्य शब्देन सह प्रधानमन्त्रिणः मनोगतम् सम्प्रतिवार्तायाः अन्तर्जालपुटे अन्तर्जाल-सम्प्रेषणमपि क्रियते।
‘मनोगतम्’ – ५०  सोपानस्य संस्कृत भाषिकानुवादः अधः दीयते ।
मन की बात’ (५०-वीं कड़ी)   प्रसारणतिथि: - २५-११-२०१८
भागिककालीनेभ्यः कर्मकरेभ्यः भविष्यनिधि:  अङ्‌गीकृता।
     तिरुवनन्तपुरम्> भागिककालीनेभ्यः कर्मकरेभ्यः भविष्यनिधिः इति कल्पना वित्तलेखाधिकारिणा(AG) अङ्‌गीकृता। अस्याः कृते अवश्यप्रक्रमस्वीकाराय  आदेशः  आर्थिकविभागाय प्रदत्तः। केरलेषु इतः पर्यन्तं भागिककालीनेभ्यः कर्मकरेभ्यः भविष्यनिधिः नासीत्I अस्मिन् गणे अधिकाः संस्कृताध्यापकाः एव। संस्कृताध्यापक फेडरेषन् इति अध्यापकानां स्वतन्त्र-सङ्घटनया वर्षाणियावत् प्रयत्नः कृतः । विभिन्न-राजनैतिकदलीयानां सर्वकारैः शासनं कृतं चेदपि अध्यापकानां निवेदनम् अधिकारं च विगणितम्।  २०१२ तमे संवत्सरे संस्कृताध्यापफेडरेषन्  (KSTF)संघटनया राज्यस्थरीयान्दोलनं-कृत्वानन्तरं पुनरपि निवेदनं समर्पितम्। तन्निवेदने अधुना एव युक्तन्यायनिर्णयाय प्रक्रमः स्वीकृतः। एतदर्थं केरलसर्वकारः भविष्यनिधिनियमेषु अवश्यं व्यत्ययं करणीयम् अस्ति।  तदपि शीघ्रं कृत्वा त्वरितप्रक्रमाः भविष्यन्ति इति विद्यालयीयशिक्षकाणां  विश्वासः भवति इति के एस् टी एफ् संधनेता पी जी अजित् प्रसादः अवदत् ।

Saturday, November 24, 2018

दिल्लीस्थे श्रीलालबहादुरशास्त्रि राष्ट्रियसंस्कृतविद्यापीठे समायोजित: विशिष्टव्याख्यानकार्यक्रम:
-पुरुषोत्तमशर्मा
  नवदेहली> ऐषमो नवम्बरमासस्य द्वाविंशे दिने दिल्लीस्थे श्रीलालबहादुरशास्त्रि राष्ट्रियसंस्कृतविद्यापीठस्य वाचस्पतिसभागारे IGNCA इति इन्दिरागांधीराष्ट्रियकलाकेन्द्रस्य स्थापनादिवसावसरे भारतीयविद्यापरियोजनान्तर्गतं श्रीलालबहादुरशास्त्रि राष्ट्रियसंस्कृतविद्यापीठस्य 
संवर्धनन्यासस्य च संयुक्ततत्वावधाने संस्कृतसाहित्ये चतुरङ्गक्रीडाया: सन्दर्भा: विषयको विशिष्टव्याख्यानकार्यक्रम: समायोजित:। विद्यापीठस्य कुलपति: प्रो.रमेशकुमारपाण्डेय: कार्यक्रमस्य अध्यक्षतां निरवहत्।  संस्कृतसाहित्ये चतुरङ्गक्रीडाया: सन्दर्भा: विषयमालक्ष्य डॉ.चन्द्रगुप्तवर्णेकर: व्याख्यानं प्रास्तौत्। वर्णेकरमहोदयेन प्रक्षेपकयन्त्रसाहाय्येन निजव्याख्याने संस्कृतसाहित्ये विद्यमानानि उदाहरणानि प्रस्तुतानि। डॉ. शिवशङ्करमिश्रेण सम्पूर्णकार्यक्रमस्य सफलसञ्चलनं कृतम्।

Friday, November 23, 2018

संस्कृतशिक्षकाणां मध्ये ज्ञानेन प्रभुः, चन्द्रशेखरप्रभुः।
     कोच्ची > केरलेषु विद्यालयाध्यापकानां मध्ये चन्द्रशेखर प्रभु इत्याख्यः शिक्षकः अस्ति। अस्य वर्षस्य शर्मा जी पुरस्काराय एषः चितः आस्ति। संस्कृतभारत्या उत्तम संस्कृतशिक्षकाय दीयमानः पुरस्कारः भवति अयम्।

    कोच्ची मण्डले मट्टाञ्चेरी टी डी उच्चविद्यालये संस्कृतशिक्षकः भवति एषः। संस्कृताध्यापकवृन्देषु ज्ञाने प्रभुत्वं प्रदर्शयति च। विनायान्वितः सः सहाध्यापकानां छात्राणां मनांसि सदा प्रभावयति।

   अस्य धर्मपत्नी पुष्पलता भवति। सा अपि केरलसर्वकारविद्यालये संस्कृतशिक्षकी भवति। दम्पती संस्कृतस्य प्रचारणप्रसारणकर्मसु व्यापृतौ वर्तेते।  - सम्प्रतिवार्ता कोच्ची।
अमृतसरसि आक्रमणकारिभिः उपयुक्तः विस्फोटकः पाकिस्थाने निर्मितम्। 
अत्याचारस्य पृष्टतः ऐ एस् ऐ - मुख्यमन्त्री अमरीन्द्रसिंहः।

चित्रग्रहणं ANI
   चण्डीगढः > अमृतसरसः प्रार्थनालये दुरापन्नस्य विस्फोटकाक्रमणस्य पृष्टतः पाकिस्थानस्य चारसंघटना ऐ एस् ऐ इति पञ्चाबस्य मुख्यमन्त्री अमरीन्द्रसिंहः अवदत्I आक्रमणाय उपयुक्तं विस्फोटकं पाकिस्थाने निर्मितम् अस्ति। घटनानुबन्धतयः एकः गृहीतः अस्ति इति तेन भणितम्। विस्फोटकाक्रमणेन त्रयः हताः विंशतिजनाः क्षताः च आसन्। मुखमाच्छाद्य द्विचक्रिकायाने आगतौ प्रार्थनालयं प्रति विस्फोटकं प्राक्षिपन्तौआस्ताम् । 

Thursday, November 22, 2018

राष्ट्रे ५०% ए टि एम्‌ उपकरणानि मार्च् मासे पिधास्यन्ते इति पूर्व सूचना।
    मुम्बै> राष्ट्रे विद्यमानेषु धनादानयन्त्रेषु  प्रतिशतं पञ्चाशत् संख्याकानि पिधास्यन्ते। इयं पूर्वसूचना 'कोण्फेडरेषन् ओफ् ए टि एम् इन्टस्ट्री' द्वारा प्रकाशिता। २.३८ लक्षं धनादानयन्त्राणि इदानीं सेवननिरतानि वर्तन्ते। एतस्मात् १.१३ लक्षं धनादानयन्त्राणि पिधानं कर्तुं निर्बद्धाः स्युः । धनादानयन्त्राणि 'सोफ्ट्वेर्' आदिवस्तूनां नवीकरणाय रिज़र्व बैंक् संस्थया कृतनिर्देशाः पालियितुं क्लेशाः अधिकाः सन्ति इति सेवनदातारः वदन्ति। समागतवर्षस्य फेब्रुवरि मासात् पूर्वं  नुतन निर्देशानुसारं  नवीकरणीयम् इत्यस्ति रिज़र्व बैंकस्य आदेशः। एतदर्थम् अधिकं धनं व्ययीकरणीयम् इत्यपि सेवनदातारः वदन्ति।
धन्याता           चित्रव्यायाख्या
-बाला चिर्वावूरी

   जीवकारुण्यमेतद्धि बालासु प्रतिभाति वै।
   बोद्धारो तैव नूनं तु ज्येष्ठानां मार्गदर्शकाः।।

   जीवेन जीविताःसर्वे इति ज्ञानं विना अपि।
   दानानां सात्त्विकं श्रेष्ठं इति ज्ञानं विना अपि।।

   गवामपि च श्रेष्ठत्वं नैव जानन्ति साम्प्रते।
   धन्याता हि निश्चयेन पितरावपि कुलेषु च।।




दिष्ट्या वर्धस्व गोवत्स! तव जन्म तु सार्थकम्।
जलेन जीवेम सर्वेsपि जानामि सततं भवे।।

मनःसरस्युदकपाने गुणाधिकशतं भवेत्।
हरिपद्मपदाम्भोजाज्जाता मन्दाकिनीति च।।

पुराणवचनादेव ज्ञायते न तु लोकते।
हन्त दर्शनमात्रेण त्वय्यक्षान्तिर्हि मे मनः।।

अहमपि एलितुमिच्छामि क्षणमात्रेsपि त्वद्दृशा।
तावन्मात्रेण श्रीकृष्णचरणतीर्थे पुनामि हि।।
   

Wednesday, November 21, 2018

सी बी ऐ दण्डव्यवस्थायाः विशदांशाः अपाहृताः,
 क्षुभितो भूत्वा मुख्यन्यायाधीशः।
   रम्या पी यू।              
      नवदिल्ली> अत्याचारदण्डनव्यवस्थायां केन्द्र-सूक्ष्मनिरीक्षणसमित्या ( केन्द्र विजिलन्स् कमिशन्) दत्तम् आवेदनपत्रम्, भूतपूर्व केन्द्रदोषान्वेषणसमित्याः (सी बी ऐ) निदेशकेन दत्तम् प्रत्युत्तरं च अपाहृतमित्यत्र अतृप्तिम् प्रकटय्य परमोन्नतनीतिपीठस्य  मुख्यन्यायाधीशः रञ्जन गोगोयः। प्रत्युत्तरं दातुम् अलोकवर्मणः न्यायवादी अधिकसमयम् पृष्टवान् इत्यत्रापि सः अतृप्तिम् प्राकटयत्। वादप्रतिवादे वादाय अर्हतापि न्यायवादिभ्यः नास्ति इत्यपि सः उक्तवान्। अलोकवर्माणं प्रति विद्यमानं सी वी सी आवेदनम्. तस्योपरि तेन समर्पितम् प्रत्युत्तरमपि न्यायालयेन परीक्षितम्। सी बी ऐ निदेशकस्य उत्तरदायित्वात् अलोकवर्माणं निष्कासितघटनायां न्यायवादपरिगणना नवविंशति दिनाङ्कं  प्रति पर्यवर्तयत्। अनधिकृतरीत्या विशदांशाः अपहृताः इति अलोकवर्मणः न्यायवादी फालि एस् नरिमान् न्यायालयम् बोधितवान्।
ट्रम्पस्य विरुद्धपरामर्शे पाक्किस्थानस्य विप्रतिपत्तिः।
इस्लामबाद्> ओसाम बिन् लादं सम्बन्ध्य डोणाल्ड् ट्रम्पस्य परामर्शे पाक्किस्थानस्य प्रतिषेधः प्रकाशितःI अमेरिकीयदूतावासस्य प्रौढं उद्योगिनम् आहूय आसीत् प्रतिषेधप्रकाशनम्। पाकिस्थानाय यू एस् राष्ट्रेण दत्तपूर्वं आर्थिकसाहाय्यं इतःपरं स्थगयितुं कृतं निश्चयं साधूकुर्वन्  ट्रम्पेण कृतं भाषणं पाकिस्थानं प्रकोपितम्। आतङ्कवादान् निवारयितुमुद्दिश्य पाकिस्थानेन किमपि  न कृतम्। अल् ख्वैद संख नेतृणे बिन् लादाय निलीयवासगृहं पाकिस्थानेन दत्तम् इत्यपि ट्रम्पेण उक्तमासीत्। प्रति संवत्सरं १.३ बिल्यण् डोलर् धनम् अमेरिकेन पाकिस्थानाय दत्तं आसीत् इति फोक्स् वार्ताहरं प्रति अवदत् । बिन् लादाय निलीनवासाय सुविधा अपि पाकिस्थानः अदात् इत्यपि सह अवदत्। अतः इतः परम् आर्थिकसाहाय्यं दातुं न शक्यते इत्यपि तेनोक्तम्। ट्रम्पस्य उक्तिः  पाकिस्थानस्य रोषकारणमभववत् । अतः अमेरिकीयदूतावासस्य प्रौढं उद्योगिनं निमन्त्र्य प्रतिषेधः प्राकाशयत्। 
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
नमस्ते, स्वीकृतस्य ध्येयस्य पूर्त्यै क्रियाशीलता भवेत्। परन्तु सामान्या क्रियाशीलता न, अपि तु महान् परिश्रम:। लक्ष्यप्राप्तिपर्यन्तं यत्र परिश्रमस्य अखण्डता भवति तत् एव परिश्रमसातत्यम् इत्युच्यते। सफलतायां नवनवति: प्रतिशतं परिश्रम: कारणं, केवलम् एकं प्रतिशतं प्रेरणा कारणम् इति आङ्गलभाषाया: काचित् उक्ति: अस्ति। महत: लक्ष्यस्य प्राप्त्यर्थं तदनुगुणम् एव परिश्रम: करणीय: भवेत्। बहुपरिश्रमशुल्कानि हि महाकार्याणि। मित्राणि, वयं संस्कृतसम्भाषणान्दोलनं नाम महत: लक्ष्यस्य  प्राप्त्यर्थं बहुपरिश्रमशीला: ,स्वयंप्रेरिता: च भवाम:।" क्रियासिद्धि: सत्वे भवति महतां नोपकरणे" जयतु संस्कृतम् जयतु भारतम् । 

Tuesday, November 20, 2018

भुवनप्रचोदिकासु शतं महिलासु तिस्रः भारतीयाः। 
पि. विजी

   लण्टन्   >   ‍आगोलवृत्तान्तमाध्यमनियोजकेन 'बि बि सी' नामकेन चितासु  लोकोत्तरप्रतिभाधनासु विश्वमार्गप्रदीपिकासु  महिलासु  तिस्रः  भारतीयवनिताः अन्तर्भूताः। 'मी टू' आन्दोलनादारभ्य  उत्तरायर्लान्ट् देशे गर्भच्छिद्रान्दोलनपर्यन्तं कार्यकर्तृत्वम् ऊढ्वा आविश्वम् आदर्शभूताः अन्येभ्यः अपि प्रचोददायिकाः शतं वनिताः बि बि  सि संस्थया निर्णीतायामस्यां पट्टिकायां  सन्ति।

    तासु भारतस्य मुखश्रियः तिस्रः - महाराष्ट्रस्य 'बीजमाता' इति प्रसिद्धा राहिबायी  सोमा पोपेरा  ,  वंगस्य उद्योगिनी मीना  गायेन्  ,  उपवेशनान्दोलनस्य नेत्री केरलीया पि . विजी [विजी पेण्कूट्ट्] -  भारतवीरवनिताः भवन्ति। 
  ६० राष्ट्राणां राजनैतिक - कला - उद्योगमण्डलेषु व्यक्तिमुद्राम् आलेखितवत्येभ्यः वनिताप्रतिभेभ्यः एव बि बि सी संस्थया एताः  चिताः।  १५ वयः आरभ्य ९४ वयः पर्यन्तं वर्तमानाः अस्यां पट्टिकायां विद्यन्ते।  पट्टिकायां ३३तम नामिका मीना गायेन् वंगराज्ये सुन्दरबन् प्रदेशेषु १० किमी दीर्घात्मकं मार्गं निरमयत्। प्रकृतिक्षोभान् प्रतिरोद्धुं शक्तिमन्तः आसन्  एते  मार्गाः।  एभिः स्वग्रामं प्रति अधिकाः सुविधाः आनेतुं कारणमभवत्।  
  ५५ वयस्का राहीबायी महाराष्ट्रस्य अहम्मदनगर् स्वदेशिनी तथा कृषका च भवति। भारते 'बीजबैंक्' [बीजागारः] इति अभियोजनायाः स्थापका च भवति। तद्देशीयबीजाधिकरणानां संरक्षणाय कार्षिकमण्डलस्य च अभिवृद्धये स्वजीवनं समर्पितवती एषा। केरलीया पि. विजी नामिका स्त्रीभ्यः बहूनाम्  अधिकारान्दोलनानां सूत्रधारिणी अस्ति।  वस्त्रशालासु  महिलानाम्  उपवेशसुविधायै 'पेण्कूट्ट्' [स्त्रीसुहृत्संघः] इति संघटनस्य नेतृत्वे अनया कृतम्  आन्दोलनं प्रधान्यमर्हति। तत्फलेन केरलराज्ये नूतनः नियमः अपि आविष्कृतः।
शबरिगिरि युवतीप्रवेशः  -  देवस्वं संस्थया कालविलम्बयाचिका समर्पिता। 
  नवदिल्ली  >  शबरिगिरीशमन्दिरे वयोभेदं विना स्त्रीप्रवेशं विधातुम् अधिकं कालमभियाच्य 'तिरुवितांकूर् देवस्वं बोर्ड्' संस्थया सर्वोच्चन्यायालये अभियाचिका समर्पिता। विधिं विधातुं यावच्छक्यं प्रयतते तथापि केचित् प्रायोगिकक्लेशाः अभिमुखीक्रियन्ते इति याचिकायां संसूच्यते। 
   प्रलयेन पम्पातीरं नाशितम् इत्यतः तीर्थाटकेभ्यः आधारसुविधानाम् अभावं, सामाजिकशान्तिकार्ये वर्तमानां अस्वस्थतां च सूचयित्वा एव देवस्वं बोर्ड् संस्था सर्वोच्चनीतिपीठम् उपागच्छत्।

Monday, November 19, 2018

अमृतसरसि स्फोटकवस्त्वाक्रमणं - त्रयः मृताः। 
  अमृतसरः>   पञ्चाबराज्यस्य राजधानीसमीपं अदलिवाल् ग्रामे निरन्कारी भवने 'ग्रनेड्' नामकेन स्फोटकायुधाक्रमणेन त्रयः जनाः मृत्युमुपगताः। अनेके व्रणिताश्च। रविवासरे प्रभाते द्विचक्रिकया प्राप्तवन्तौ द्वावज्ञातौ निरन्कारिभवने सम्मिलितान् जनान् लक्षीकृत्य ग्रनेडविक्षेपणं कृतवन्तौ। एतौ ग्रहीतुं यत्नः पुरोगच्छति। 
   अनया घटनया पञ्चाबराज्ये सर्वत्र तथा दिल्ल्यां  च अतीव जाग्रता प्रख्यापिता। राज्ये भीकराक्रमणस्य साध्यता दक्षसंस्थया निवेदिता आसीत्।
छत्तीसगढे अन्तिमचरणनिर्वाचनं श्वः  ; घोषप्रचारणं  समाप्तम्।  
  राय्पुरं  >  छत्तीसगढ राज्ये श्वः  प्रचाल्यमानस्य द्वितीय तथा अन्तिमचरणनिर्वाचनस्य घोषप्रचरणं ह्यः समाप्तम्। १९ जनपदानां ७२ स्थानेषु १०७९ स्थानाशिनः स्पर्थन्ते। 
   प्रचारणस्य अन्तिमे दिने - ह्यः - प्रधानमन्त्री नरेन्द्रमोदी , कोण्ग्रस् दलाध्यक्षः राहुलगान्धी,  केन्द्रमन्त्री राजनाथसिंहः इत्यादयः प्रमुखाः विविधासु  वेदिकासु प्रचरणं कृतवन्तः।  
    निर्वाचनस्य  प्रथमसोपाने १८ मण्डलेषु निर्वाचनं  संवृत्तम्। तत्र ७६% मतदानं संवृत्तम्!
गूढशब्दः चोरितः, इन्स्टग्राम् माध्यमे सुरक्षापातःI
            सुरक्षापातेन केचन उपयोक्तॄणां गूढशब्दः बहिः प्रकाशितः इति इन्स्टाग्राम् अधिकारिणः अवदन्। विषयोऽयं  ग्रस्थाः उपभोक्तारः इन्स्टाग्रां माध्यमेन अवेदितः।  विषयोऽयं इन्स्टाग्राम् विभागेन प्रत्यभिज्ञातः लखुसंख्याकान्  एव इयं समस्या ग्रसिता इत्यपि इन्स्टाग्रां माध्यमेन उक्तम्। जि डि पि आर् निर्देशानुसारम् उपभोक्तॄणां विवरणानि अवरोहितमुद्रणं कर्तुं आयोजितायाः नूतनसुविधायाः स्कालित्येन एव विषयोऽयं जातः।
          इन्स्टाग्रां माध्यमे स्वकीय विवरणानि अवरोहितमुद्रणं कर्तुं उद्युक्तानां ब्रौसर् इति अन्वेषके एव गुढपदम् प्रकाशितम्। समस्या इदानीं परिहृदा वर्तते इति माध्यमेन उक्तम्। 

Sunday, November 18, 2018

अमरीकायाः चतुर्विंशतिः रोमियो सीहोक् हेलिकोप्टर् यानानि भारतेन क्रेष्यन्ते।।  
- रम्या पी यू      
     वाषिङ्टण्> अमरीकायाः आन्टी सब्मरैन् उदग्र (हेलिकोप्टर् ) यानानि  स्वायत्तीकर्तुम् भारतम्। माकिं चतुर्दशसहस्रं कोटिः रूप्यकाणि व्ययीकृत्यैव चतुर्विंशतिः मल्टी रोल् एम् एच्-60 रोमियो उदग्रयानानि भारतम् स्वायत्तीकरिष्यति। द्वित्रमासाभ्यन्तरे अमरीकया सह व्यवस्थां स्थापयितुं शक्यते इति प्रतिरोधव्यवसायवृत्तानि व्यजिज्ञपत्। लोकस्यैव सर्वोत्तमं कार्यक्षमं च एम् एच् - 60 रोमियो  नाविकहेलिकोप्टर् यानानि स्वायत्तीकरणीयानीति भारतस्य अभिलाषः। अतिजाग्रतया चतुर्विंशतिः हेलिकोप्टर्यानानि आवश्यकानीति भारतम् अमरीकायै पत्रम् प्रैषयत्। भारतमहासमुद्रे चीनस्य  अन्तर्वाहिनीनां चलनं निरीक्षितुं रोमियो यानानि सहायकानि भवन्तीति प्रतीक्षते।
मालिद्वीपराष्ट्रपतेः शपथसमारोहे नरेन्द्रमोदी विशिष्टातिथिः। 
  माले  >  मालिद्वीपराष्ट्रस्य नूतनराष्ट्रपतेः इब्राहिम मुहम्मद सोलिहस्य शपथसमारोहे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी आतिथ्यं स्वीकृतवान्। शनिवासरे राष्ट्रराजधानीं प्राप्तं मोदिनं विधानसभाध्यक्षः अब्दुल्ला मसीह मुहम्मदः स्वीकृतवान्। 
   मालिद्वपे शान्तेः जनाधिपत्यस्य च सुस्थितिः चिरं भवितव्या इति भारतस्य अभिलाषः इति मोदिना प्रकीर्तितम्। सप्तसंवत्सरानन्तरमेव कश्चन भारतप्रधानमन्त्री मालिद्वीपं प्राप्नोति। मोदिनः प्रथमं मालीसन्दर्शनं भवत्येतत्। सत्यप्रतिज्ञाकार्यक्रमानन्तरं मोदिसोलिहयोर्मेलनमप्यभवत्। 
  श्रीलङ्कायाः भूतपूर्वा प्रधानमन्त्रिणी चन्द्रिका कुमारतुङ्गे अपि कार्यक्रमे अस्मिन् भागभागिनी अभवत्। सेप्टम्बर् मासे सम्पन्ने निर्वाचने भूतपूर्वं राष्ट्रपतिं अब्दुल्ला यमीनमेव सोलिहः पराजितवान्।
भारत-मालद्वीपबन्धम् शक्तं कारयिष्यति इति प्रधानमन्त्री मोदी।
      नवदिल्ली> मालद्वीपस्य नूतनराष्ट्रपतेः स्थानारोहणानन्तरं तस्मै आशंसां समर्प्य ट्विट्टर्मध्ये एवं लिखितं मोदिना। "मालदीपराष्ट्रपतिस्थानम् आरुह्य सत्यापनं कृतवते इब्राहिं मुहम्मद् सोलिह् वर्याय अभिनन्दनानि। तस्मै सर्वविध आशंसाः समर्पये। उभयोः राष्ट्रयोः मिथः बन्धं शक्तं कारयतुं मिलित्वा वर्तिष्यावः इति मन्ये।" सुशक्तः जनतन्त्रराष्ट्रम् भवतु मालिद्वीपः इत्यपि मोदिना ट्विट्टर्मध्ये लिखितम्।
   आधारसुविधायां स्वास्थ्यरङ्गे मानवकर्मकौशलमण्डले च  राष्ट्रस्य पुरोगमनविकासाय साहाय्यमपि करिष्यते इति मोदिना उक्तम्। मालिद्वीपस्य नेतृभिः साकं सः चर्चाम् अकरोत्। भारतप्रधानमन्त्रिपदं स्वीकृत्यानन्तरं मोदिनः प्रथम-मालद्वीपसन्दर्शनमेव भवति इदम्।

Saturday, November 17, 2018

सङ्घर्षपूरितायाम् अवस्थायां  शबरिगिरौ  मण्डलकालः आरब्धः।  
   शबरिगिरिः >   वयोभेदं  विना  महिलानामपि  शबरिगिरीशदर्शनं  साध्यमिति सर्वोच्चन्यायालयविधिं  विरुध्य गिरीशभक्तानां  प्रतिषेधे  वर्तमाने अस्य संवत्सरस्य मण्डलव्रतकालः  सन्निधानं  पुलकितवन्तैः शरणमन्त्रघोषैः समारब्धः।
   सर्वोच्चनीतिपीठस्य विधिं  विरुध्य समर्पिताः पुनःपरिशोधनायाचिकाः  वादश्रवणाय जनुवरि २३ दिनाङ्कं प्रति परिवर्तिताः ,  किं  च युवतीप्रवेशविधौ निरासोद्घोषणा च नास्ति  इत्यतः आचारसंरक्षणोत्सुकानां  भक्तानाम् उपरोधः पूर्वाधिकशक्त्या सन्निधाने परिसरप्रदेशेषु  च प्रचलिष्यति इति बुध्या कर्कशं नियन्त्रणमेव सर्वकारेण आयोजितम्।  १५,०००अधिकम्  आरक्षणबलं सर्वसन्नाहेन  विन्यस्तमस्ति।  अत एव शबरिगिरौ  संघर्षावस्था  जायते।
'गज' चक्रवातः तमिळ् नाट् राज्ये । १३ जनाः निहताः।
     चेन्नै> तमिळ् नाट् राज्ये अतिशक्तेन चक्रवातेन त्रयोदश जनाः निहताः। निहतेषु दशपुरुषाः तिस्रः स्त्रियः च भवन्ति।  विंशत्यधिकशतं  किलोमीट्टर् आसीत् वातस्य वेगमानः। वातस्य शक्त्या वृक्षाः पतिताः विद्युत् स्थम्भाः मार्गेषुपतिताः।  नागपट्टणे अतिवृष्‌ट्या जलाेपप्लवः अभवत् द्विसहस्रं भवनानि सम्पूर्णतया भन्गानि च। ४७१ दुरिताश्वासशिबिरेषु ८१९४८ जनाः पालयन्त सन्ति इति अधिकारिणः वदन्ति। मृतानां कुटुम्बेभ्यः व्रणितेभ्यः च तमिल् नाट् सर्व कारेण साहाय्यधनं प्रख्यापितम्। केन्द्रसर्व कारेणाऽपि अवश्मं साह्यं करिष्यति इति प्रधानमन्त्री नरेन्द्रमोदी तमिल् नाट् राज्यस्य मुख्यमन्त्रिणम् एडप्पाटि पळनिस्वामिनम्  अवदत्। दूरवाणी द्वारा आसीत्  प्रधानमन्त्रिणः भाषणम्।

Friday, November 16, 2018

कोटित्रयाणां सम्पदः- अलीकव्यवहारे न्यायाधिपः गृहीतः।
       हैदराबाद् > अनियमेन धनार्जनं कृतवान् न्यायाधीशः गृहीतःI  अलीकारोपणेन 'आन्टीकरप्षन् ब्यूरो संस्थया कृतान्वेषणानन्तरमेव आसीत् तस्य बन्धनम्। गणनाधीताः कोटित्रयाणां रूप्यकाणां सम्पदः अन्वेषणे प्रत्यभिज्ञातम्। रङ्गरढ्ढि जनपदस्य न्ययालयस्य न्यायाधीशः वि वरप्रसादः एव एषः दोषी। तं १४ दिनानि यावत् निरीक्षणाय पालयितुं न्यायालयेन आदिष्टम् । बुधवासरे प्रभाते आरब्धम् अन्वेषणं गुरुवासरे प्रभातपर्यन्तम् आसीत्। तेलङ्कान महाराष्ट्र राज्ययोः विद्यमानेषु गृहेषु संस्थासु च  युगपदेव आसीत्  अन्वेषणम्। बन्धुगृहेषु अप्यासीत् अन्वेषणम्। वरप्रसादं विरुद्ध्य आरोपणानि अजायत इत्यनेनेव अन्वेषणाय न्यायालयेन आदिष्टम्।

Thursday, November 15, 2018

          गाजा चक्रवातः- अतीवजाग्रता निर्देशः ख्यापितः।
          चेन्नै> तमिल्नाट् राज्ये आन्ध्र राज्यस्य समुद्रतटप्रदेशे  गज चक्रवातः वातिI होरायां शताधिक किलोमीट्टर् वेगः आसीत् ।
       गुरुवासरे अर्धस्त्रौ आसीत्  वातस्य तीरप्राप्तिः। वृष्ट्या साकं  वातः भविष्यति इति केन्द्र-वातावरण-निरीक्षण-केन्द्रस्य पूर्वसूचना। 
आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्
        बेड्गलूरु> बेङ्गलूरुनगरस्थे सुश्रुत-आयुर्वेद-वैद्यकीय - महाविद्यालये संस्कृतसंवर्धनप्रतिष्ठानेन "आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्" इति विषयिणी विचारसङ्गोष्ठी आयोजिता। एस् व्यास विश्वविद्यालयस्य कुलाधिपतिः डा. नागेन्द्रवर्यः पुस्तकानां लोकार्पणं कृत्वा आयुर्वेदाय संस्कृतस्य महत्त्वं कीदृशं वर्तते इति वदन् “आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्” इति परियोजनान्तर्गतेषु पुस्तकेषु विद्यमानविषयाः अत्यन्तं रुचिपूर्णाः, छात्रेभ्यः शिक्षकेभ्यः च अत्यन्तं साहाय्यमाचरन्ति इमानि पुस्तकानि, अतः अवश्यम् आयुर्वेदच्छात्राः अध्यापकाश्च संस्कृतमाध्यमेन पठेयुः पाठयेयुः च इति अकथयत् । संस्कृतसंवर्धनप्रतिष्ठानं संस्कृतभारतीं च अश्लाघयत्।
       संस्कृतसंवर्धनप्रतिष्ठानस्य निर्देशकः प्रो.चान्दकिरणसलूजा महोदयः पुस्तकनिर्माणस्य पृष्ठभूमिकाम् अवदत् । तथैव गणितस्य, जीवशास्त्रस्य, भौतसास्त्रस्य, रसायनशास्त्रस्य च पुस्तकानि संस्कृतभाषया रचितानि, इतः परम् एतादृशान् विषयान् अपि संस्कृतमाध्यमेन छात्राः पठिष्यन्ति इत्यपि अवदत् ।
CCIM उपाध्यक्षः डा.बि.आर्. रामकृष्णवर्यः संस्कृतभाषायाः महिमानं वर्णयन् आयुर्वेदस्य आत्मा संस्कृतम्, यतः चरकसंहिता, सुश्रुतसंहिता, भेलसंहितादयः मूलग्रन्थाः सर्वे संस्कृतभाषायामेव सन्ति।  अतः अचिरादेव सर्वत्र आयुर्वेदमहाविद्यालयेषु संस्कृत-उपन्यासकाः पूर्णकालिकत्वेन नियुक्ताः भविष्यन्ति तदर्थं स्वयं प्रयत्नं करोमि इत्यपि अभाषत ।
हॉगकांगदेशीयाया मुक्त-बैडमिण्टन-प्रतियोगिता - भारतं प्राप्रागुपान्त्यत्य चक्रे प्रविष्टाः।
     नवदिल्ली> हॉगकांगदेशीयाया मुक्त-बैडमिण्टन-प्रतियोगिताया  पी.वी.सिन्धुः किदाम्‍बी-श्रीकान्तः समीरवर्मा  च  हॉगकांगदेशीयायां मुक्त-बैडमिंटन-प्रतियोगितायां प्रप्रागुपान्त्यचक्रे प्रविष्टाः । महिलैकलवर्गे सिन्धुना प्रथमे चक्रे थाइलैण्डस्य निनचाओनः  21-15, 13-21, 21-17 अङ्कान्तरालेन पराजिता। एकस्याम् अन्‍यस्पर्धायां सायनानेहवालः जापानस्य यामागुची-अकाने इत्यनया पराजिता।
     पुरुषैकलवर्गेपि भारतस्य किदाम्‍बी श्रीकान्तः समीरवर्मा च प्रागुपान्त्यचक्रे प्रविष्टौ । पारुपल्ली कश्यपः बी.साई.प्रणीतश्च प्रथमे चक्रे पराजयं प्राप्तौ।

Wednesday, November 14, 2018

श्रीलङ्का - विधानसभावरोपणं सर्वोच्चन्यायालयेन निरस्तम्। 
  कोलम्बो  >  श्रीलङ्कायाः विधानसभां अवारोपयत् इति राष्ट्रपतेः मैत्रीपालसिरिसेनस्य प्रक्रमः सर्वोच्चन्यायालयेन निरस्तः। जनुवरिमासस्य पञ्चमे दिनाङ्केे प्रचाल्यमानस्य विधानसभानिर्वाचनस्य पदक्षेपाः अपि स्थगयिताः। 
   व्यवहारे अस्मिन् विस्तरः विधिः डिसंबर् सप्तमदिनाङ्के प्रस्तावयिष्यते। विधानसभायाः अवारोपणं विरुध्य 'युणैटड् नेषणल् पार्टी' , 'तमिल् नेषणल् अलयन्स्' , 'जनता विमुक्ति पेरुमुना' इत्यादीनि  दलानि सर्वोच्चनीतिपीठम् उपगतवतः।

Tuesday, November 13, 2018

छत्तीस्गढे प्रथमसोपाने ७०% मतदानम्।
  राय्पुरम्  >  छत्तीस्गढे मावोवादिमण्डलेषु संवृत्तस्य राज्यविधानसभानिर्वाचनस्य प्रथमसोपाने सप्तति प्रतिशतं  मतदानं कृतम्। ह्यः मतदानं सम्पन्नेषु १८ मण्डलेषु द्वादशसु शक्तं मावोयिस्ट्  सान्निध्यमस्ति।  अतः अतितीव्रेण सुरक्षासन्नाहेन आसीत् मतदानप्रक्रिया।
    बिजापुरजनपदे स्थानद्वये मावोवादिनां सि आर् पि एफ् भटानां च मिथः संघट्टनम् अभवत्।  सुक्म जनपदे द्वौ मावोवादिनौ सुरक्षाभटैः व्यापादितौ। अवशिष्टेभ्यः ७२ मण्डलेभ्यः २० तमे निर्वाचनं भविष्यति।
केन्द्रमन्त्री अनन्तकुमारः दिवंगतः।  
  बेङ्गलुरु>  भाजपादलस्य वरिष्ठनेता तथा केन्द्रविधानसभाकार्य - रासोर्वरकममन्त्री एछ् एन् अनन्तकुमारः [५९] दिवंगतः। अर्बुदरोगबाधया बेङ्गलुरुस्थे निजीयातुरालये  प्रविष्टः  सः  सोमवासरस्य उषसि मृत्युमुपगतवान्। विदेशीयचिकित्सानन्तरं मासैकस्मात् पूर्वं स्वदेशमागतः आसीत्। राष्ट्रपतिः  रामनाथ कोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी , कोण्ग्रस् अध्यक्षः राहुल् गान्धी इत्यादयः  श्रद्धाञ्जलिं समर्पितवन्तः। कर्णाटके त्रिदिवसीय दुःखाचरणं प्रख्यापितम्।
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
नमांसि, कोऽपि संस्कृतपठनाय न आगच्छन्ति इति समस्याया: सामान्यीकरणम्  न उचितम्। जनानां संस्कृतपठने अपि कारणानि भवन्ति, अपठने अपि कारणानि भवन्ति। कश्चन पठन् अस्ति चेत् किमर्थं पठति इति जानीम:, तदनुसारं कार्ययोजनां कुर्म:,  संस्कृतकार्यं जनान्दोलनरूपं प्राप्स्यति। कश्चन पठन् नास्ति चेत् किमर्थं न इति अवगच्छाम:,  तदनुसारम् अस्माकं न्यूनता: निवार्य,  योजनां नवीकृत्य,  पठितार: ये सन्ति तेषाम् अावश्यकता: प्रपूर्य वा लक्ष्यं साधयाम:। मित्राणि, वयं  एतस्मिन् विषये जागरूका: भवेम। " रणे धृति: सुकौशलं प्रवर्धतां मनोबलम्। जयस्तवास्ति निश्चित: कुरु स्वधर्मपालनम् " । जयतु संस्कृतम् जयतु भारतम् । 

Monday, November 12, 2018

"विमुद्रीकरणं जि एस् टि च भारताभिवृद्धिं  पराङ्मुखमकारयत्" - रघुरां राजः।
   वाषिङ्टण्  >  संवत्सरद्वयात् पूर्वम् आयोजितेन विमुद्रीकरणेन ततः परं कारितेन पण्यवस्तु-सेवाकरेण [जिएस्टि] च गतसंवत्सरे भारतस्य आर्थिकाभिवृद्धिः पराङ्मुखं गता इति रिसर्व बैंकस्य भूतपूर्वराज्यपालः रघुरामराजः अवदत्।  इदानींतन सप्त प्रतिशतस्य अभिवृद्धिः राष्ट्रस्य अवश्यपरिहाराय न पर्याप्ता इति च सः उक्तवान्। 
   गतदिने अमेरिक्कायां कैलिफोर्निया विश्वविद्यालये 'भारतस्य भविष्यत्' इत्यस्मिन् विषये   प्रभाषणं कुर्वन्नासीत् सः। मुद्रानिरासस्य  पण्यवस्तु सेवाशुल्कस्य च प्राक् संवत्सरचतुष्टये भारतस्य वृद्धिः शीघ्रतया आसीदिति र७घुरामेनोक्तम्।

Sunday, November 11, 2018

कुवैट् राष्ट्रे महती वृष्टिः ; एकः मृतः। 
  कुवैट्सिटी  >. कुवैट् राष्ट्रे शुक्रवासरादारभ्य आरब्धा वृष्टिः इदानीमपि अतिशक्त्या अनुवर्तते। वृष्ट्याः  दुष्प्रभावेण अहम्मद् बराक् अल् फदलि [३२] नामको  मृतः। वीथयः  प्रदेशाश्च जलोपप्लवे निमग्नाः। गतागतं  स्तम्भितम्।  आरक्षकाणां निर्देशेन वाहनानि मार्गे त्यक्त्वा  जनाः पलायितवन्तः।
   रविवासरं यावत् वर्षा अनुवर्तिष्यते इति सूचना।  अतः जनाः जागरूकाः भवेयुः इति निर्देशः दत्तः। समुद्रे  मत्स्यबन्धनमपि त्याज्यम्।
   राजवीथयो अपि जले निमग्नाः इत्यतः  तत्रत्यानि निर्माणप्रवर्तनानि विमर्शविधेयानि जातानि। अतः  राष्ट्रस्य. सामान्यनिर्माणमन्त्री 'हुसाम् अल्  रूमी' पदं त्यक्तवान्।
छत्तीसगढे निर्वाचनस्य प्रथमसोपानं श्वः ; घोषप्रचारणं समाप्तम्। 
    राय्पुरम् >  छत्तीसगढ राज्यस्य १८ विधानसभामण्डलेषु सोमवासरे मतदानं भविष्यति। ह्यः अत्रत्यानां घोषप्रचारणं समाप्तम्। ८ मण्डलेषु मावोवादिनां शक्तं सान्निध्यमस्ति। तेभ्यः मतदानबहिष्करणभीषा वर्तमाना अस्ति। अवशिष्टेषु ७२ मण्डलेषु नवं. २० तमे मतदानप्रक्रिया सम्पत्स्यते।
    प्रथमसोपाने जनविधिं प्रतीक्ष्यमाणेषु १९० स्थानाशिषु मुख्यमन्त्री रमण्सिंहः प्रमुखः भवति। भा ज पा दलं कोण्ग्रस् दलं च अत्र प्रमुखौ प्रतिद्वन्दिनौ।

Saturday, November 10, 2018

कर्मराहित्यमानं संवत्सरद्वयस्य उच्चतमस्तरे।
   नवदिल्ली  >  भारते कर्मराहित्यं संवत्सरद्वयस्य उच्चतमस्तरं प्राप्तम्। भारतीय आर्थिकोपदेशकेन्द्रेण   [Center for Monitoring Indian Economy] प्रकाशितम् आवेदनपत्रमनुसृत्य २०१८ ओक्टोबर् मासे भारतस्य कर्मराहित्यमानं प्रतिशतं ६.९ अस्ति। गतवर्षे एतत् ६.७५% आसीत्।
   २०१८ ओक्टोबर् मासस्य गणनामनुसृत्य राष्ट्रे कर्मकराणां संख्या ३९.७ कोटिपरिमितमिति निर्णीतमस्ति। किन्तु गतवर्षस्य अस्मिन्नेव समये एषा संख्या ४०.७ कोटि परिमितम् आसीत्।  प्रतिशतं २.४ परिमितस्य न्यूनता जाता। संवत्सरद्वयपूर्वस्य मुद्रानिरासस्य अनन्तरफलमिति आवेदनपत्रे विशकलनं क्रियते।

Friday, November 9, 2018

'मृत्युः सुनिश्चितः,  किन्तु अन्तिमः सैनिकः अपि पाकिस्थानं प्रति युद्धं करिष्यति।'  प्रथम परमवीरचक्रजेतृणे राष्ट्रस्य प्रणामम् । 
-विशेषावेदनम्
    "पाकिस्थानस्य सेना अस्माकं समीपम् आगच्छति, मृत्युः सुनिश्चितः, किन्तु अस्मकं सैनिकेषु कोऽपि न प्रतिनिवर्तति। अन्तिमः सैनिकः अपि पाकिस्थानं प्रति युद्धं करिष्यति।" वीर मृत्यु स्वीकारात् पूर्वं 'मेजर् (विभाग नायकः) सोमनाथ शर्माणा स्वस्य उन्नताधिकारिणे प्रेषितः सन्देशः भवति अयम्। तस्य दृढनिश्चयस्य पुरतः, शक्तेः पुरतः भारतम् प्रणामम् अर्पयति।
     स्वतन्त्रताप्राप्त्यनन्तरं मासत्रयाभ्यन्तरे श्रीनगरविमाननिलयम् आक्रमितुम् उद्युक्तान् पाक् तीव्रवादिनः निवारणावसरे १९४७ तमे आसीत् तस्य वीरमृत्युःI पाक् सेना, तीव्रवादिनः च मिलित्वा उपसहस्रं युयुत्सवः एव विमाननिलयम् आक्रमितुम् आगताः। श्रीनगर विमान निलयस्य नष्टेन काश्मीरस्य नष्टः भविष्यति इति ज्ञातवान् सः युद्धमुखं प्रविश्य शत्रूणां मध्ये महानाशं वितरितवान्। पाकिस्थानस्य पुरतः स्वस्य राष्ट्रस्य मस्तकं कदापिऽ नम्रं मा भवतु इत्यासीत् तस्य अभिलाषः।  युद्धान्ते शत्रूणां महागोलिकाक्रमणेन सः हतवान् ।
     १९५० तमे भारतेन परमवीर-चक्रपुरस्कारेण सः  समादृतवान्।  तस्य बलिदान-दिनत्वेन नवंबर् मासस्य तृतीयदिनाङ्कः स्मर्यते। भारतसेनया दिनमिदं 'बड्गां' दिन्त्वेन समाचरते। तस्य दीप्तस्मृतौ बृहत्तमा नतिः।

Thursday, November 8, 2018

सैन्यबलेन आतङ्कद्वयं निषूदितम्
जम्‍मू-कश्‍मीरस्य शोपियांजनपदे सफनागरी-जैनापोराक्षेत्रे सुरक्षाबलानाम् आतङ्कवादिनां च मध्ये प्रवर्तिते सङ्घर्षे सुरक्षाबलेन आतङ्किद्वयं व्यापादितम् । सुरक्षासूत्रै: ज्ञापितं यत् घटनास्‍थलात् आयुधानि विस्फोटकानि चाधिगतानि इति। अपि चोक्तं यत् व्यापादितानाम् आतङ्कवादिनाम् अभिज्ञानप्रक्रिया प्रवर्तते, सममेव अन्वेषणाभियानमपि सन्ततं प्रवर्तते।
पाक् अधीन काश्मीरद्वारा चीना-पाक् बस्यानसेवनम् आरब्धम्- प्रतिषेधेन भारतम्।

       नवदिल्ली> भारतस्य प्रतिषेधान् विगणय्य पाकिस्थानाधीन काश्मीरद्वारा चना-पाक् बस्यान गतागतम् आरब्धम्I पाकिस्थानस्य लाहोरतः चीनस्य कषगर्यन्तं दूरे एव गतागतः रविवासरे समारब्धः। ३६ होरात्मकं यात्रा भवतीयम्। पाकिस्थानाधीन गिल् जित्-ब्लट्टिस्थान मण्डलयोः मार्गेण भवति गतागतमार्गः। अतः भारतेन शक्तः प्रतिषेधः प्रकाशितः आसीत् विदेश कार्यवक्त्रा रवीष्कुमारेण उक्तम्।
          नवम्बर् मासस्य तृतीयदिनाङ्के निश्चितः असीत् । किन्तु सुरक्षाशङ्कया तिथिः दीर्धीकृता आसीत्। एकस्मिन् पार्श्वस्य यात्रयै १३००० रूप्यकाणि भवति यात्रापत्रस्य मूल्यम्। उभयोः पार्श्वयोः आहत्य २३००० रूप्यकाणि एव।

Wednesday, November 7, 2018

हिमाप्लाविते केदारे सेबफलम् अन्विष्य कृषकाः।
         श्रीनगरम्> बृहदाकारके वृक्षे रक्तवर्णन सेवफलगुच्चाः काश्मीरदेशस्य  विशेषता आसीत्‌ I किन्तु इदानीं तत्रत्यानां दृश्यानि दुःखमयानि एव।अतिकठिनया हिमपातेन कृषिनाशः अभवत्। अकाले आगतः शैत्यकालः कृषकाणं जीवनं दुरिते अपातयत्।
         एकस्मिन् दिनेन एव कृषकाः दुरिते पतिताः। केषाञ्चनानां केदाराः सम्पूर्णातया हिमपातेन लग्नाः। संवत्सराणां परिश्रमेण संवर्धिताः सेवफलवृक्षाः भग्नाः ।   रविवासरे आसीत् सानुप्रदेशे हिमपातः। वार्ताविनिमयसुविधाः गतागतः वैद्युतीबन्धः च स्थगिताः। आधारसुविधाः पुनर्निर्मीय जनाः सामान्यजीवनं प्रति प्रत्यागच्छन्ति। किन्तु तेषां जीवनोपाधिः प्रत्यागन्तुं संवत्सराः प्रतिपालनीयाः। नूतनवृक्षाः रोपयित्वा फलागमाय षोडशवर्षाणि आवश्यकानि इत्येव कष्टतायाः व्याप्तिः संवर्ध्यते। ५०० कोटिरूप्यकेभ्यः उपरि नष्टाः अभवन् इति काश्मीर चेम्बर आफ् कोमेर्स् संस्थया निर्णीता।
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
        नमस्ते, सर्वेभ्य: मित्रेभ्य: दीपावल्या: नैका: शुभकामना:। संस्कृतप्रचारकार्येषु अग्रेसरी, सर्वेषु राज्येषु सर्वेषु जनपदेषु च आरब्धकार्या संस्कृतभारती सर्वेषां संस्कृतानुरागिणाम् अस्माकं प्रतिनिधिभूता। अस्माभि: सर्वै: सम्भूय कार्यं करणीयम् इत्यत: वयं भाविनि काले संस्कृतभारत्या: नाम्ना कार्यं कुर्याम। एकैक: अपि संस्कृतज्ञ: स्वीयाम् एव काञ्चित् संस्कृतप्रचारपरिषदं यदि आरभेत तर्हि प्रतिनगरं दश परिषद: भवेयु:। ता: संस्थाभिनिवेशेन परस्परं कलहायमाना: सत्य: पुन: संस्कृतकार्यं किमपि साधयितुं न शक्नुयु:। अत: संस्कृतभारत्या: नाम्ना कार्यं कुर्याम। तस्या: संस्कृतभारत्या: विविधकार्याणां कृते सर्वेण अपि समय: दातव्य:। मित्राणि, किं भवत: स्थाने संस्कृतभारत्या: कार्यम् अस्ति? नास्ति चेत् किं प्रारम्भ: कर्तुम् इष्यते? कार्ये सहभाग: इष्यते? 'आम्' इति चेत् संस्कृतभारत्या: सम्पर्कं कुर्वन्तु। जयतु संस्कृतम् जयतु भारतम् । 
'चित्रा आट्टविशेषपूजा'  समाप्ता।
शबरीशमन्दिरं पिहितम् ; मण्डलोत्सवाय नवंबर. १६ तमे पुनरुद्घाट्यते। 
  शबरिगिरिः  >  सङ्घर्षभरितानां होराणां मध्ये एकदिनात्मिकां चित्रा आट्टविशेषपूजां समापयित्वा शबरिगिरीशमन्दिरं ह्यः रात्रौ 'हरिवरासन'गानालापनेन पिहितम्। तिरुवितांकूर् देशस्य महाराजत्वेन प्रशोभितस्य 'श्री चित्रा तिरुन्नाल् बालरामवर्मा' नामकस्य जन्मनक्षत्रसम्बन्धी पूजा भवत्येषा। 
   सन्निधानं प्रति युवतीप्रवेशं निरोद्धुं सहस्रशानां विश्वासिजनानां प्रतिषेधनामजपैः मुखरितमासन् पम्पा  सन्निधानादयः मन्दिरपरिसरप्रदेशाः। असाधारणः जनसम्मर्दः अन्वभवत्। सर्वोच्चन्यायालयस्य विधिमनुसृत्य दर्शनार्थम् आगच्छन्तीनां महिलानां संरक्षणाय सुविधाप्रदानाय च २५०० अधिकाः रक्षिपुरुषाश्च एषु प्रदेशेषु विन्यस्यन्ते स्म।  
   अस्य संवत्सरस्य मण्डलोत्सवकालः नवं. २७ [वृश्चिकमासस्य प्रथमं दिनम्] दिनाङ्कादारभ्य डिसं. २७ पर्यन्तमस्ति। तदर्थं मन्दिरं नवं. १६ सायं उद्घाटयिष्यति। नूतनेन चितानां मुख्यार्चकानाम् अवरोधनकार्यक्रमाणि तद्दिने भविष्यन्ति। ते एव परेद्युः आरभ्य  पूजादिकं निर्वक्ष्यन्ति।

Tuesday, November 6, 2018

हरिप्रसाद्‌ कटम्पूपूर् वर्याय कवितालेखने पुनरपि सम्मानन प्राप्तिः
  त्रिशिवपेरुरः> संस्कृत -दिनाचरणसंबन्धतया केरलस्य शिक्षाविभागेन आयोजितायां कवितारचनास्पर्धायां हरिप्रसाद् कटम्पूपूरः सम्मानितः। एषः तिरुवङ्ङाट् ग्रामस्थ बालिका उच्चविद्यालये संस्कृतशिक्षकः भवति। गतपञ्चवर्षेाणि यावत् कवितारचनायां एषः भागभाक् आसीत्  तस्मिन् चतुर्वारं प्रथमस्थानं प्राप्तवानासित्। 
'अरिहन्ता' प्रवर्तनक्षमः ; अाणवायुधे भारतस्य त्रितलशक्तिः।  
  नवदिल्ली   >  आणवायुधबालिस्टिक् मिसैल् नामकम् आयुधं वोढुं शक्तियुक्ता भारतस्य प्रथमा निमज्जिनिमहानौका 'ऐ एन् एस् अरिहन्त्' नामिका , तस्याः पर्यटनं विजयकरेण पूर्तीकृतवती। दीर्घदूरबालिस्टिक् मिसैल् विक्षिप्तुं शेषियुक्ता भारतस्य प्रथमा  अण्वायुधयुक्ता निमज्जिनीमहानौका भवति 'अरिहन्ता'। 
    पूर्णतया जलान्तर्भागे तिष्ठन् प्रवर्तनक्षमः अरिहन्ता समुद्रे यत्रकुत्रापि स्थित्वा विक्षेपिणीशस्त्रं प्रयोक्तुं तथा  चिरकालं निलीय स्थातुं च  शक्तः च भवति। अरिहन्ता प्रवर्तनक्षमः सन् स्थलजलाकाशेभ्यः अण्वायुधं प्रयोक्तुं भारतस्य त्रितलशेषिः सम्प्राप्तः। 
    अनेन यू  एस् , रष्या, फ्रान्स् ,  चैना , ब्रिटेन् इत्येतेषां राष्ट्राणां पट्टिकायां भारतमपि अन्तर्भविष्यति।  अस्य लक्ष्यप्राप्तेः पूर्वपीठिकायां प्रवर्तितान् सर्वान् प्रधानमन्त्री नरेन्द्रमोदी , रक्षामन्त्रिणी निर्मला सीतारामः  , गृहमन्त्री राजनाथसिंहः इत्यादयः अभिनन्दितवन्तः।
भारत-वेस्ट-इण्डीजयोर्मध्ये द्वितीया २०-२० क्रिकेटस्पर्धाद्य
 -पुरुषोत्तमशर्मा
      भारत-वेस्ट-इण्डीजदलयोर्मध्ये प्रचाल्यमानाया: २०-२० क्रिकेटस्पर्धामालिकाया: द्वितीया स्पर्धा अद्य लखनऊ नगरे नवनिर्मिते भारतरत्‍न-अटल-बिहारी-वाजपेयी-क्रीडाङ्गणे भविष्यति । भारतीयसमयानुसारेण स्पर्धा सायं सप्तवादनात् प्रारप्स्यते ।
    कोलकातायां क्रीडिते प्रथमे द्वन्द्वे भारतेन वेस्ट-इण्डीजदलं पञ्चक्रीडकाणां सुरक्षापूर्वकं पराजित्य शृङ्खलायाम् एकं शून्यमिति अन्तरालेन साफल्यमधिगतमस्ति। शृङ्खलाया: अन्तिमा स्पर्धा आगामिनि रविवासरे चेन्नै नगरस्थे क्रीडाङ्गणे क्रीडिष्यति। 
सैन्यबलेन आतङ्किद्वयं निषूदितम्
 -पुरुषोत्तमशर्मा
       जम्‍मू-कश्‍मीरस्य शोपियांजनपदे सफनागरी-जैनापोराक्षेत्रे सुरक्षाबलानाम् आतङ्कवादिनां च मिथ: प्रवर्तिते सङ्घर्षे सुरक्षाबलेन आतङ्किद्वयं व्यापादितम् । सुरक्षासूत्रै: ज्ञापितं यत् घटनास्‍थलात् आयुधानि विस्फोटकानि चाधिगतानि। अपि चोक्तं यत् व्यापादितानाम् आतङ्कवादिनाम् अभिज्ञानप्रक्रिया प्रवर्तते, सममेव अन्वेषणाभियानमपि सन्ततं प्रवर्तते।

Monday, November 5, 2018

ऋणं स्वीकृत्य निलीय वासं कुर्वतां पट्टिका न प्रदत्ता-
आर् बि ऐ वित्तकोशाय केन्द्रीय सूचनायोगस्य सूचनापत्रम्।
      नवदिल्ली> भारतीय रिसर्व् बैंकस्य निर्वाहकाय ऊर्जित पट्टेलाय केन्द्रीय सूचानायाेगेन कारणं वक्तुं पत्रं प्रेषितम्। ऋणं स्वीकृत्य प्रत्यर्पणविमुखानां पट्टिका बहिः प्रकाशनीया इति सर्वोच्चन्यायालयस्य आदेशं प्रति अनादारं कृतवान् इत्यनेनैव पत्रं प्रेषितम्। पञ्चाशत् कोटिरूप्यकाणि ततः उपरि च ऋणं स्वीकृत्य प्रत्यर्पणे विमुखानां नाम प्रकाशनीयः इत्यासीत् न्यायालयस्य आदेशः। ✔
पाक् चाराय सुप्रधानविवरणाणि प्रदत्तानि - बि एस् एफ्‌ सैनिकः गृहीतः।
        पञ्चाब्> सीम्नः सुरक्षारोधाणां मार्गाणां च चित्रैःसह विवरणानि पाकिस्थानाय प्रदत्तानि इत्यनेन सीमासैनिकः गृहीतः। षेय्क् रियासुद्दीन् नामकः एव बि एस् एफ् बौद्धिकप्रमुखैः गृहीतः। मासान्तराणि यावत् एषः बौद्धिकप्रमुखानां निरीक्षणे आसीत्। महाराष्ट्रस्थे लातूर् जनपदस्थे रेनपुरदेशीयः भवति एषः रियासुदीनः। द्वौ करदूरवाण्यौ सप्त 'सिम्' पत्रं च अस्य पार्श्वतः गृहीतः। पाकिस्थानस्य गुप्तान्वेषण विभागस्य प्रणिधये सिराज् फैसल नामकाय  एव अनेन विवरणानि प्रदत्तानि।✔
केरलीयविद्यालये छात्रनायकः नेपालदेशीयः।
    कोच्ची> माङ्कायि सर्वकारविद्यालये छात्रनायकस्थाने नेपालदेशीयः चितः। काठ्मण्डु स्वदेशी समीरः भवति एषः। दशमकक्ष्यायाः छात्रः भवति अयम्।  विद्यालयछात्रनेतुः स्थाने प्रप्रथमतया भवति विदेशराष्ट्रपौरस्य प्रवेशः।
    एषः सकुटुम्बं केरलम् आगत्य चत्वारि वर्षाणि अतीतानि। अत्र आगत्य वर्षचतुष्टयेन मलयालभाषायां सामान्य ज्ञानमपि सम्प्राप्तम्। तस्य अनुजौ अपि अस्मिन्नेव विद्यालये पठतः। पिता त्रिप्पूणितुरा देशे अवक्षिप्तवस्तूनां समाहरणं कुर्वन्नस्ति।
(छायाग्रहणम् - मलयालमनोरमा)✔

Sunday, November 4, 2018

पलास्तिकनिर्मार्जनेन पारिस्थितिक सुस्थितिः
-बिजिलाकिषोरः
         भुवनेश्वरम्> ओडीषा सर्वकारेण भुवनेश्वरम्, कटक्, बर्हापुरम्, साम्पाल् , रूर्केला, पुरीत्यादिषु पञ्चसु नगरेषु ५० मैक्रोणतः अधः विद्यमानाः पलास्तिकस्यूताः तिरस्कर्तुं निश्चतमस्ति।  नियमलंघनं कृतानां गृहाणां पक्षतः २००, ५००, १००० इति क्रमेण शुल्कः स्वीक्रियते। आपणात् ५००, १०००, २००० एवं भक्षणशालातः १०००,२०००,५००० च स्वीक्रियते। सर्वैरपि नियमाः पालनीयाः इति अधिकारिणः उद्घोषितवन्तः।✔
श्रीलङ्का - विधानसभासम्मेलनं बुधवासरे इति सभापतिः। 
  कोलम्बो >  शासनप्रतिसन्धिः विद्यमाने श्रीलङ्काराष्ट्रे नवम्बर् सप्तमदिनाङ्के विधानसभामेलनम् आयोजयिष्यतीति सभापति कारु जयसूर्यः अवदत्। एतदर्थं राष्ट्रपतेः  मैत्रीपालसिरिसेनस्य निर्देशः लब्ध इति तेनोक्तम्। 
   रनिल् विक्रमसिंहं प्रधानमन्त्रिपदात् निष्कास्य राष्ट्रपतिः,  महिन्द राजपक्से नामकं तत्स्थाने नियुक्तवान् इत्यनेन राष्ट्रे सञ्जातः शासनप्रतिसन्धिः कलुषितः अनुवर्तते।✔
हरितपत्रं - कार्कश्यनिर्णये  मृदुत्वं स्वीकृत्य ट्रम्पः। 
  वाषिङ्टण्  >  अधिनिवेशिताभ्यां स्थिरवासाय अनुज्ञां दीयमानां हरितपत्रिकां [ग्रीन् कार्ड्] निरस्तुं यू एस् राष्ट्रपतिना डोणाल्ड् ट्रम्पेन पूर्वस्वीकृते कर्कशनिर्णये तस्य अधुना किंचित् मृदुसमीपनं। बहुसंवत्सरैः प्रतीक्ष्यमाणानां लक्षशः अधिनिवेशितानां  कृते  हरितपत्राङ्गीकरणविषये पुनर्वीचिन्तनं भवतितेषां विषये यत् कर्तव्यं, तत् निर्वहणं सर्वं सम्पन्नम् इति ट्रम्पेणोक्तम्। 
  षट् लक्षात्परं भारतीयेभ्यः आश्वासदायकः पदक्षेपो भवत्ययम्। एप्रिल् मासस्य गणनामनुसृत्य ६,३२,२१९ जनाः हरितपत्रं प्रतीक्ष्यमाणाः सन्ति। तेषु अनेके बहुसंवत्सरेभ्यः पूर्वमेव अपेक्षितवन्तः। तेभ्यः स्थिरवासाय अनुज्ञा अचिरादेव लप्स्यते। स्वस्य नयप्रख्यापनप्रभाषणे ट्म्पेण विशदीकृतम्।✔

Saturday, November 3, 2018

शबरिगिरौ अद्य आरभ्य निरोधाज्ञा। 
   पत्तनंतिट्टा   >  'चित्रा आट्टविशेषपूजा' इति अनुष्ठानविशेषाय सोमवासरे सायं  शबरीशमन्दिरं आराधनाय उद्घाट्यते। अद्य आरभ्य दिनत्रयपर्यन्तं सन्निधानं परिसरप्रदेशाश्च अतिसुरक्षामण्डलरूपेण प्रख्यापिताः। वटश्शेरिक्करा , निलय्कल् , इलवुङ्कल् , पम्पा , सन्निधानं एषु प्रदेशेषु १४४ तम राजशासनसंहितामनुसृत्य निरोधाज्ञा  प्रख्यापिता। 
    सर्वोच्चन्यायालयस्य युवतीप्रवेशानुकूलं विधिम् पुरस्कृत्य अत्र सङ्घर्षः  वर्तते इत्यस्मात् कारणादेव ईदृशः आदेशः।✔

उद्योग-समारंम्भकेभ्यः मोदिनः दीपावली दिनपारितोषिकम् - ५९ निमेषाभ्यन्तरे कोटि रूप्यकाणि  ऋणरूपेण प्रदास्यते।

    नवदिल्ली> लघुव्यापार-समारम्भकाणां कृते नवपञ्चाशत्  निमेषेभ्यन्तरे कोटि रूप्यकाणि ऋणरूपेण प्रदातुं योजना प्रख्यापिता। दीपावलीदिन-पारितोषिकरूपेण भवति प्रधानमन्त्रिणः मोदिनः इदं ख्यापनम्। अतिवेगेन ऋणधनप्राप्त्यर्थं नूतना अन्तर्जालसुविधा सज्जीक्रियते। अनया सुविधया एकहोराभ्यन्तरे ऋणं प्रदातुं शक्यते इति प्रधानमन्त्रिणा उक्तम्। 
      पण्यसेवनकरविभागे पञ्जीकृतेभ्यः प्रतिशतं द्वयोः रूप्यकयोः न्यूनता शिखावृद्धिक्रमे भविष्यति। एतदपि नूतनसमारंभकेभ्यः केन्द्रसर्वकारस्य दीपावलीदिन-पारितोषिकं भवति इत्यपि मोदिना उच्यते। दिल्ल्यां विज्ञानभवने लघुव्यापारसमारम्भकेभ्यः साहाययोजनायाः उद्‌घाटनं कृत्वा भाषमाणः आसीत् सः।

 'दशमकक्ष्यापर्यन्तं पठाम्यनन्तरंं सङ्कणकमपि स्वायत्तीकरोमि'। प्रथमस्थानीया अभिलषति।
-बिजिलाकिषोरः
         आलपुष़ा> अक्षरलक्षं इति साक्षराता मिशन् संस्थायाः परीक्षायां केरलराज्यस्तरे उन्नतश्रेणीं प्राप्तवती हरिपाड् देशीया  ९६ वर्षीया कार्तायनी अम्बा। आत्मविश्वासेन अक्षरलोकमागता सा साक्षरतामिषन् मध्ये अक्षरलक्षमिति पद्धत्यां जनुवरि मासतः पठनमारब्धा। भयेन लिखितायां परीक्षायां  ९८% अङ्कान् प्राप्य प्रथमस्थानमलंकृतमिति सन्तुष्टिं जनयति इति सा अवोचत्।
       दशमकक्ष्यापर्यन्तं पठनीयं तेन सह सङ्कणकमपि स्वायत्तीकरणीयमिति तस्याः इच्छा। छत्राणां पठनं दृष्ट्वा पठितुम् इच्छा जाता इति सा उक्तवती।

Friday, November 2, 2018

एम् मुकुन्दः एष़ुत्तच्छन्  पुरस्कारेण समाद्रियते।  
    अनन्तपुरी> केरलसर्वकारस्य परमोन्नता साहित्यबहुमतिः 'एष़ुत्तच्छन् पुरस्कार'नामिका अस्मिन् वर्षे [२०१८] कैरल्याः  प्रमुखकथाकाराय एम् मुकुन्दाय समर्प्यते। कैरलीसाहित्याय दत्तं समग्रं योगदानमेव मुकुन्दाय पुरस्कारार्हतां प्रापयति। ।   मलयालभाषापितुः 'तुञ्चत्त् रामानुजन् ‍ एषुत्तच्छ'स्य नाम्नि दीयमानः अयं पुरस्कारः प्रशस्तिपत्रेण सह पञ्चलक्षरूप्यकं च प्रददाति। 
   कैरलीसाहित्ये आधुनिकताप्रस्थानस्य प्रारम्भ कुर्वत्सु साहित्यकारेषु प्रमुखः भवति एम् मुकुन्दः। 'मय्यष़िप्पुष़युटे तीरङ्ङलिल्', 'दैवत्तिन्टे विकृतिकल्' दल्हि 'केशवन्टे विलापङ्ङल्' इत्यादिभिः रचनातल्लजैः अर्धशताब्दं यावत् कैरल्याः सर्गसान्निध्यं भवति एम् मुकुन्दः।
भारत-बंग्लादेशसीम्नि विमाने सम्मुखेन अडयताम्।
       कोल्कत्ताता> द्वे विमाने सम्मुखेन अडयताम्। व्योमगतागत नियन्त्रकस्य तथा वैमानिकस्य कालोचित-प्रक्रमेण महादुरन्तः निवारितः। बुधवासरे सायं भारत-बंग्लादेशसीमनि आसीत् घटना। द्वावपि  इन्टिगो विमाने आस्ताम्I विमाननिस्थानक आयोगेन वार्तेयं बहिः प्रकाशिता। चेन्नैतः गुहावतिं प्रति गम्यमानां तथा गुहावतीतः चेन्नैनगरं प्रति गम्यमानं  विमाने भवतः समुखेन अडयताम्। तथा कोल्कत्ता व्योमगतागत नियन्त्रकस्य कालोचित-प्रक्रमेण तथा गुहावती वैमानिकस्य  मनोधैर्येण च महादुरन्तः निवारितः।
    घटनायाः काले गुहावती विमानं ३५००० पादोन्नत्यां डयते स्म। कोल्कत्ता विमानं तु ३६००० पादोन्नत्याम् आसीत्। किन्तु बंगलादेशस्य व्योमगतागत-नियन्त्रकात् अधः डयितुं निर्देशः लब्ध्वा ३५००० पादोन्नत्यां डयितम्। तदानीमेव उभये विमाने सम्मुखेन अभवताम् । 
यू ए ई राष्ट्रे सार्वजनिकक्षमार्हता डिसम्बर् १ पर्यन्तं दीर्घीकृता। 
      दुबाय् > यू ए. ई राष्ट्रम् अवश्ययुक्तानि प्रमाणानि विना अधिवसतां वैदेशिकानां द्रव्यदण्डादृते राष्ट्रं परित्यक्तुं वासं  नियमविधेयं कर्तुं वा निश्चित सार्वजनीनक्षमार्हताकालः डिसम्बर् प्रथमदिनाङ्कपर्यन्तं विस्तारितः। पूर्वनिश्चित कालः ओक्टोबर् ३१ दिनाङ्के समाप्तः। 
     अनेन अधिवासप्रमाणानि सज्जीकर्तुं  ये न शक्तवन्तः तेषां मासैकस्य कालः लब्धः। सार्वजनीनक्षमापराम् अपेक्षां स्वीकुर्वत्सु केन्द्रेषु महान् जनसम्मर्द्द अनुभूयते स्म इत्य़तः अपि कालपरिधिः दीर्घीकृतः।

Thursday, November 1, 2018

अर्धवैद्यान्  परिलसितुम् अनुज्ञा न दीयते। 

     स्वास्थ्यकलालयप्रवेशे उच्चन्यायालयं प्रति सर्वोच्चन्यायालयस्य रूक्षविमर्शः। 

नवदिल्ली>  स्वेच्छानुसारं सुविधारहितेभ्यः स्वास्थ्यकलालयेभ्यः अध्ययनानुज्ञां दत्वा अर्धवैद्यान् उद्पाद्य समाजे परिलसितुम् अनुज्ञा न दातुं शक्यते इति सर्वोच्चनीतिपीठः। केरलस्य चतुर्षु स्वाश्रयस्वास्थ्यकलालयेषु छात्रप्रवेशं निरस्य आदिष्टे विधिप्रस्तावे एव नीतिपीठस्य अयं परामर्शः।
     "व्यवस्थारहितं स्वास्थ्यशिक्षणं दातुम् अनुज्ञा दीयते चेत् जनानां जीवनाधिकाराय भीषा भविष्यति। आवश्यकाः आधारसुविधाः शिक्षकाश्च न सन्ति चेत् तादृशानां स्वास्थ्यकलालयानां कृते दीयमाना प्रवर्तनानुज्ञा समाजोन्नमनलक्ष्यस्य  विरुद्धा भवेत्।" एवं न्यायमूर्त्योः अरुण् मिश्रः, विनीत् सरणः इत्येतयोः नीतिपीठेन निरीक्षितम्।
     केरलस्य चतुर्भ्यः स्वास्थ्यकलालयेभ्यः छात्रप्रवेशः 'मेडिक्कल् कौण्सिल् आफ् इन्डिया' संस्थया निरस्तः आसीत्। किन्तु संस्थायाः आदेशः कलालयानाम् अभियाचिकया निरस्य छात्रप्रवेशाय अनुज्ञा दत्ता।  एतां विरुध्य संस्थया समर्पितायाम् अभियाचिकायामेव सर्वोच्चन्यायालयस्य अयं विधिः। उच्चन्यायालयस्य विधिः सर्वोच्चन्यायालयेन तीव्रतया विमृष्टः।
पलास्तिक निर्माणकेन्द्रे अग्निबाधा - समीपदेशेऽपि जाग्रतानिर्देशः।
           तिरुवनन्तपुरम्> मण्विलादेशे पलास्तिक निर्माणकेन्द्रे अग्निबाधा अभवत्I जीवहानिः नास्ति चेदपि विषधूमपटलः सर्वत्रप्रसरति। अतः समीपप्रदेशेषु जाग्रतानिर्देशः ख्यापितः। पलास्तिकानां ज्वलनेन कार्बण् मोणोक्सैड्, कार्बण् डै ओक्सैड्, सल्फर् डै ओक्सैड्‌ वातानां प्रसरणेन अन्तरिक्षे प्राणवायोः अभावः अस्ति। अतः प्रदेशवासिनः ततः गच्छेयुः इति जनपदाधिकारिणा जनाः निर्दिष्टाः।
          शिशून्, घासेन पीडितान् च सन्दर्भेस्मिन् सम्यग्‌ पालनीयाः। विषवातः अधिकतया अन्तरिक्षे प्रसृताः। सप्ताहपर्यन्तं प्रदेशे विषधूमस्य प्रभावः भविष्यति। सस्य श्वसनेन स्वास्थ्यहानिः भविष्यति इति  स्वास्थ्यकलाशालायाः आतुरालयस्य उपावेक्षकेन वैद्यकेन सन्तोष् महाशयेनोक्तम्। त्वरितावस्था पालनाय चिकित्सालये सुविधा सुसज्जा अस्ति इत्यपि तेनोक्तम्।