OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 19, 2018

छत्तीसगढे अन्तिमचरणनिर्वाचनं श्वः  ; घोषप्रचारणं  समाप्तम्।  
  राय्पुरं  >  छत्तीसगढ राज्ये श्वः  प्रचाल्यमानस्य द्वितीय तथा अन्तिमचरणनिर्वाचनस्य घोषप्रचरणं ह्यः समाप्तम्। १९ जनपदानां ७२ स्थानेषु १०७९ स्थानाशिनः स्पर्थन्ते। 
   प्रचारणस्य अन्तिमे दिने - ह्यः - प्रधानमन्त्री नरेन्द्रमोदी , कोण्ग्रस् दलाध्यक्षः राहुलगान्धी,  केन्द्रमन्त्री राजनाथसिंहः इत्यादयः प्रमुखाः विविधासु  वेदिकासु प्रचरणं कृतवन्तः।  
    निर्वाचनस्य  प्रथमसोपाने १८ मण्डलेषु निर्वाचनं  संवृत्तम्। तत्र ७६% मतदानं संवृत्तम्!