OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 2, 2018

एम् मुकुन्दः एष़ुत्तच्छन्  पुरस्कारेण समाद्रियते।  
    अनन्तपुरी> केरलसर्वकारस्य परमोन्नता साहित्यबहुमतिः 'एष़ुत्तच्छन् पुरस्कार'नामिका अस्मिन् वर्षे [२०१८] कैरल्याः  प्रमुखकथाकाराय एम् मुकुन्दाय समर्प्यते। कैरलीसाहित्याय दत्तं समग्रं योगदानमेव मुकुन्दाय पुरस्कारार्हतां प्रापयति। ।   मलयालभाषापितुः 'तुञ्चत्त् रामानुजन् ‍ एषुत्तच्छ'स्य नाम्नि दीयमानः अयं पुरस्कारः प्रशस्तिपत्रेण सह पञ्चलक्षरूप्यकं च प्रददाति। 
   कैरलीसाहित्ये आधुनिकताप्रस्थानस्य प्रारम्भ कुर्वत्सु साहित्यकारेषु प्रमुखः भवति एम् मुकुन्दः। 'मय्यष़िप्पुष़युटे तीरङ्ङलिल्', 'दैवत्तिन्टे विकृतिकल्' दल्हि 'केशवन्टे विलापङ्ङल्' इत्यादिभिः रचनातल्लजैः अर्धशताब्दं यावत् कैरल्याः सर्गसान्निध्यं भवति एम् मुकुन्दः।