OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 28, 2018

चालकरहितस्य यानस्य उपज्ञाता गूगिलः तेषां वोय् मो यानम्  आगामि मासे बहिर्नेष्यति। 
     दशसंवत्सरेषु कृतगवेषणैः निरीक्षणचालनैः च अन्ते विजयं प्राप्य उत्तमोत्तमम् इति प्रमाणीकृत्यानन्तरमेव 'वोय्मो' कार् यानेन  'टाक्सि' सेवनं क्रियते। अमेरिक्क राष्ट्रस्य फीनिक्स् देशे १०० किलोमीट्टर् वृत्तपरिधौ एव प्रथम सञ्चारः। सामान्य जनानां कृते चालकरहितस्य यानस्य सुविधा प्रदास्यमानः विश्वस्य प्रप्रथम समारम्भः भवति वोय् मो कार् यानम्। विश्वस्य विविधेषु कोणेषु अपि इदृशपरीक्षणानि प्रचलितानि सन्ति।