OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 3, 2018

 'दशमकक्ष्यापर्यन्तं पठाम्यनन्तरंं सङ्कणकमपि स्वायत्तीकरोमि'। प्रथमस्थानीया अभिलषति।
-बिजिलाकिषोरः
         आलपुष़ा> अक्षरलक्षं इति साक्षराता मिशन् संस्थायाः परीक्षायां केरलराज्यस्तरे उन्नतश्रेणीं प्राप्तवती हरिपाड् देशीया  ९६ वर्षीया कार्तायनी अम्बा। आत्मविश्वासेन अक्षरलोकमागता सा साक्षरतामिषन् मध्ये अक्षरलक्षमिति पद्धत्यां जनुवरि मासतः पठनमारब्धा। भयेन लिखितायां परीक्षायां  ९८% अङ्कान् प्राप्य प्रथमस्थानमलंकृतमिति सन्तुष्टिं जनयति इति सा अवोचत्।
       दशमकक्ष्यापर्यन्तं पठनीयं तेन सह सङ्कणकमपि स्वायत्तीकरणीयमिति तस्याः इच्छा। छत्राणां पठनं दृष्ट्वा पठितुम् इच्छा जाता इति सा उक्तवती।