OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 4, 2018

हरितपत्रं - कार्कश्यनिर्णये  मृदुत्वं स्वीकृत्य ट्रम्पः। 
  वाषिङ्टण्  >  अधिनिवेशिताभ्यां स्थिरवासाय अनुज्ञां दीयमानां हरितपत्रिकां [ग्रीन् कार्ड्] निरस्तुं यू एस् राष्ट्रपतिना डोणाल्ड् ट्रम्पेन पूर्वस्वीकृते कर्कशनिर्णये तस्य अधुना किंचित् मृदुसमीपनं। बहुसंवत्सरैः प्रतीक्ष्यमाणानां लक्षशः अधिनिवेशितानां  कृते  हरितपत्राङ्गीकरणविषये पुनर्वीचिन्तनं भवतितेषां विषये यत् कर्तव्यं, तत् निर्वहणं सर्वं सम्पन्नम् इति ट्रम्पेणोक्तम्। 
  षट् लक्षात्परं भारतीयेभ्यः आश्वासदायकः पदक्षेपो भवत्ययम्। एप्रिल् मासस्य गणनामनुसृत्य ६,३२,२१९ जनाः हरितपत्रं प्रतीक्ष्यमाणाः सन्ति। तेषु अनेके बहुसंवत्सरेभ्यः पूर्वमेव अपेक्षितवन्तः। तेभ्यः स्थिरवासाय अनुज्ञा अचिरादेव लप्स्यते। स्वस्य नयप्रख्यापनप्रभाषणे ट्म्पेण विशदीकृतम्।✔