OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 18, 2018

अमरीकायाः चतुर्विंशतिः रोमियो सीहोक् हेलिकोप्टर् यानानि भारतेन क्रेष्यन्ते।।  
- रम्या पी यू      
     वाषिङ्टण्> अमरीकायाः आन्टी सब्मरैन् उदग्र (हेलिकोप्टर् ) यानानि  स्वायत्तीकर्तुम् भारतम्। माकिं चतुर्दशसहस्रं कोटिः रूप्यकाणि व्ययीकृत्यैव चतुर्विंशतिः मल्टी रोल् एम् एच्-60 रोमियो उदग्रयानानि भारतम् स्वायत्तीकरिष्यति। द्वित्रमासाभ्यन्तरे अमरीकया सह व्यवस्थां स्थापयितुं शक्यते इति प्रतिरोधव्यवसायवृत्तानि व्यजिज्ञपत्। लोकस्यैव सर्वोत्तमं कार्यक्षमं च एम् एच् - 60 रोमियो  नाविकहेलिकोप्टर् यानानि स्वायत्तीकरणीयानीति भारतस्य अभिलाषः। अतिजाग्रतया चतुर्विंशतिः हेलिकोप्टर्यानानि आवश्यकानीति भारतम् अमरीकायै पत्रम् प्रैषयत्। भारतमहासमुद्रे चीनस्य  अन्तर्वाहिनीनां चलनं निरीक्षितुं रोमियो यानानि सहायकानि भवन्तीति प्रतीक्षते।