OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 7, 2018

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
        नमस्ते, सर्वेभ्य: मित्रेभ्य: दीपावल्या: नैका: शुभकामना:। संस्कृतप्रचारकार्येषु अग्रेसरी, सर्वेषु राज्येषु सर्वेषु जनपदेषु च आरब्धकार्या संस्कृतभारती सर्वेषां संस्कृतानुरागिणाम् अस्माकं प्रतिनिधिभूता। अस्माभि: सर्वै: सम्भूय कार्यं करणीयम् इत्यत: वयं भाविनि काले संस्कृतभारत्या: नाम्ना कार्यं कुर्याम। एकैक: अपि संस्कृतज्ञ: स्वीयाम् एव काञ्चित् संस्कृतप्रचारपरिषदं यदि आरभेत तर्हि प्रतिनगरं दश परिषद: भवेयु:। ता: संस्थाभिनिवेशेन परस्परं कलहायमाना: सत्य: पुन: संस्कृतकार्यं किमपि साधयितुं न शक्नुयु:। अत: संस्कृतभारत्या: नाम्ना कार्यं कुर्याम। तस्या: संस्कृतभारत्या: विविधकार्याणां कृते सर्वेण अपि समय: दातव्य:। मित्राणि, किं भवत: स्थाने संस्कृतभारत्या: कार्यम् अस्ति? नास्ति चेत् किं प्रारम्भ: कर्तुम् इष्यते? कार्ये सहभाग: इष्यते? 'आम्' इति चेत् संस्कृतभारत्या: सम्पर्कं कुर्वन्तु। जयतु संस्कृतम् जयतु भारतम् ।