OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 8, 2018

पाक् अधीन काश्मीरद्वारा चीना-पाक् बस्यानसेवनम् आरब्धम्- प्रतिषेधेन भारतम्।

       नवदिल्ली> भारतस्य प्रतिषेधान् विगणय्य पाकिस्थानाधीन काश्मीरद्वारा चना-पाक् बस्यान गतागतम् आरब्धम्I पाकिस्थानस्य लाहोरतः चीनस्य कषगर्यन्तं दूरे एव गतागतः रविवासरे समारब्धः। ३६ होरात्मकं यात्रा भवतीयम्। पाकिस्थानाधीन गिल् जित्-ब्लट्टिस्थान मण्डलयोः मार्गेण भवति गतागतमार्गः। अतः भारतेन शक्तः प्रतिषेधः प्रकाशितः आसीत् विदेश कार्यवक्त्रा रवीष्कुमारेण उक्तम्।
          नवम्बर् मासस्य तृतीयदिनाङ्के निश्चितः असीत् । किन्तु सुरक्षाशङ्कया तिथिः दीर्धीकृता आसीत्। एकस्मिन् पार्श्वस्य यात्रयै १३००० रूप्यकाणि भवति यात्रापत्रस्य मूल्यम्। उभयोः पार्श्वयोः आहत्य २३००० रूप्यकाणि एव।