OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 2, 2018

भारत-बंग्लादेशसीम्नि विमाने सम्मुखेन अडयताम्।
       कोल्कत्ताता> द्वे विमाने सम्मुखेन अडयताम्। व्योमगतागत नियन्त्रकस्य तथा वैमानिकस्य कालोचित-प्रक्रमेण महादुरन्तः निवारितः। बुधवासरे सायं भारत-बंग्लादेशसीमनि आसीत् घटना। द्वावपि  इन्टिगो विमाने आस्ताम्I विमाननिस्थानक आयोगेन वार्तेयं बहिः प्रकाशिता। चेन्नैतः गुहावतिं प्रति गम्यमानां तथा गुहावतीतः चेन्नैनगरं प्रति गम्यमानं  विमाने भवतः समुखेन अडयताम्। तथा कोल्कत्ता व्योमगतागत नियन्त्रकस्य कालोचित-प्रक्रमेण तथा गुहावती वैमानिकस्य  मनोधैर्येण च महादुरन्तः निवारितः।
    घटनायाः काले गुहावती विमानं ३५००० पादोन्नत्यां डयते स्म। कोल्कत्ता विमानं तु ३६००० पादोन्नत्याम् आसीत्। किन्तु बंगलादेशस्य व्योमगतागत-नियन्त्रकात् अधः डयितुं निर्देशः लब्ध्वा ३५००० पादोन्नत्यां डयितम्। तदानीमेव उभये विमाने सम्मुखेन अभवताम् ।