OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 21, 2018

ट्रम्पस्य विरुद्धपरामर्शे पाक्किस्थानस्य विप्रतिपत्तिः।
इस्लामबाद्> ओसाम बिन् लादं सम्बन्ध्य डोणाल्ड् ट्रम्पस्य परामर्शे पाक्किस्थानस्य प्रतिषेधः प्रकाशितःI अमेरिकीयदूतावासस्य प्रौढं उद्योगिनम् आहूय आसीत् प्रतिषेधप्रकाशनम्। पाकिस्थानाय यू एस् राष्ट्रेण दत्तपूर्वं आर्थिकसाहाय्यं इतःपरं स्थगयितुं कृतं निश्चयं साधूकुर्वन्  ट्रम्पेण कृतं भाषणं पाकिस्थानं प्रकोपितम्। आतङ्कवादान् निवारयितुमुद्दिश्य पाकिस्थानेन किमपि  न कृतम्। अल् ख्वैद संख नेतृणे बिन् लादाय निलीयवासगृहं पाकिस्थानेन दत्तम् इत्यपि ट्रम्पेण उक्तमासीत्। प्रति संवत्सरं १.३ बिल्यण् डोलर् धनम् अमेरिकेन पाकिस्थानाय दत्तं आसीत् इति फोक्स् वार्ताहरं प्रति अवदत् । बिन् लादाय निलीनवासाय सुविधा अपि पाकिस्थानः अदात् इत्यपि सह अवदत्। अतः इतः परम् आर्थिकसाहाय्यं दातुं न शक्यते इत्यपि तेनोक्तम्। ट्रम्पस्य उक्तिः  पाकिस्थानस्य रोषकारणमभववत् । अतः अमेरिकीयदूतावासस्य प्रौढं उद्योगिनं निमन्त्र्य प्रतिषेधः प्राकाशयत्।