OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 1, 2018

भारताय अधिकतया तैलेन्धनं दास्यति - सौदि राष्ट्रम् 

      ब्यूणस् ऐरिस्> अत्यावश्यसमये भारताय अधिकतया तैलेन्धनं दास्यते इति सौदिराष्ट्रेण उक्तम्। जि विंशति (२०) उच्चकोट्याः उपवेशनाय समागतः  सौदि राजकुमारः मुहम्मद्  बिन् सल्मानः  भारतस्य प्रधानमन्त्रिणम् नरेन्द्रमोदिनम् अवदत्‌। ब्रूणस् राष्ट्रे  सल्मानस्य निवासगृहे आसीत् उभयोः मेलनम्। सौदी राष्ट्रात् तैलेन्धनं स्वीक्रियमाणेषु प्रमुखपञ्चराष्ट्रेषु अन्यतमं भवति भारतम्।