OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 11, 2018

ऊर्जितपट्टेलः त्यागपत्रं समर्पितवान् 
      नवदिल्ली> भारतीय रिज़र्व बैंक पालः ऊर्जित पट्टेलः त्यागपत्रं समर्पितवान् वैय्यक्तिक कारणेन एव स्थान त्यागः इति सः अवदत्। २०१६ सेप्तंबर् मासे उच्चतर वित्तकोशपाल रूपेण एषः नियुक्तः आसीत्। वित्तकोशस्य २४तमः अधिपः आसीत् सः। वर्षत्रयस्य नियुक्तिकालः २०१९ तमे सेप्तंबर् मासपर्यन्तमासीत्। १९९० तम संवत्सारानन्तरं निवृत्तकालात् पूर्वं परित्यक्तस्थानीयः वित्तकोशपालः भवति एषः। विविधेषु समस्यासु केन्द्रसर्वकारेण सह विप्रतिपत्तिः एव स्थानत्यागस्य कारणत्वेन उच्यते।