OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 13, 2018

स्त्रीसुरक्षा- कार् याने शिशुकीलनं न आवश्यकम् - केन्द्रसर्वकारः।
   नवदिल्ली> आगामि वर्षादारभ्य भारते अवतार्यमाणेणु कार् यानेषु  शिशुकीलनं मास्तु इति केन्द्र सर्वकारेण निर्दिष्टाः। स्त्रीविरुद्धाक्रमणेषु सुविधेयं सुलभतया उपयुज्यते इति संवीक्ष्य भवति अयं निर्देशः। शिशुकीलनेन वाहनन्तर्भागात्  आपन्नात् आक्रमणात् स्वरक्षायै स्त्रियः अशक्ताः भवन्ति। राष्ट्रे दुरापन्ने विविधघटनाः संवीक्ष्य भवति सर्वकारस्य निर्देशः।
सामान्यप्रश्नः- स्त्रीसुरक्षा शिशुसुरक्षा च आवश्यकं किल ?