OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 15, 2018

अस्य वर्षस्य ज्ञानपीठपुरस्कारः अमिताव् घोष् वर्याय लभते। 
     नवदिल्ली> कथाकाराय अमिताव् घोष् वर्याय  अस्यवर्षस्य ज्ञानपीठपुरस्कारः लभते।  ११ लक्षं रुप्यकाणि तथा प्रशस्तिपत्रं  शिल्पं च पुरस्कारे अन्तर्भवतः। ५४तम ज्ञानपीठपुरस्कारः भवत्ययम् । राष्ट्रस्य श्रेष्ठतमः साहित्यपुरस्कारः भवति अयम्।
       १९५६ तमे वर्षे वंगेदेशे लब्धजन्मः अयम् अमिताव् घोषः आङ्गलेय साहित्यद्वारा जनानां हृदयेषु लब्धस्थानीयः अभवत्। स्वस्य जन्मस्य अतिमहत्वतमं दिनं भवति इदम् इति पुरस्कारप्राप्तिमधिकृत्य वार्तां श्रुत्वा सः अवदत्।