OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 16, 2018

मिसोरामे सोरामथङ्ग सर्वकारः अधिकारे।
 ऐसोल्  >  मिसोरामराज्ये 'मिसो नेषणनल् फ्रण्ट्' नामकदलस्य नेता सोरामथङ्गः इत्याख्यस्य नेतृत्वे द्वादशाङ्गयुक्तं मन्त्रिमण्डलं ह्यः  सत्यप्रतिज्ञामकरोत्। राज्यपालः कुम्मनं राजशेखरः शपथवाक्यं प्रतिज्ञापयत्। मिसो भाषया एव सर्वे शपथाचरणं कृतवन्तः।
   तृतीयवारमेव सोरामथङ्गः मुख्यमन्त्रिपदमवाप्नोति। पूर्वं १९९८ तमे , २००३ तमे संवत्सरे च सः मिसोरामस्य मुख्यमन्त्री आसीत्।