OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 18, 2018

 गंगास्वच्छताया: विषये जागरूका: भवेम।
    हरिद्वारः> हरिद्वारस्थे श्री भगवानदास आदर्शसंस्कृतमहाविद्यालयीयैः छात्रैः  दिसम्बरमासस्य १७ सप्तदशे दिनांके सोत्साहं स्पर्शगंगादिवसस्य आचरणं कृतम्। कार्यक्रमस्यास्य आयोजनं प्रतिवर्षमपि राष्ट्रियसेवायोजनाया: सहयोगेन सोत्साहं क्रियते। कार्यक्रमस्यास्य मुख्योद्देश्यं वर्तते यत् समेपि नागरा: गंगास्वच्छताया: विषये जागरूका: भवन्तु इति। हायनेस्मिन् महाविद्यालयीयैः छात्रै: महाविद्यालयपरिसरात् गंगातटं यावत् शोभायात्रामाध्यमेन जना: प्रेरिता:। कार्यक्रमेस्मिन् कार्यक्रमाधिकारिणा डॉ वी के सिंहदेवमहोदयेन तथा च सह कार्यक्रमाधिकारिणा डॉ एस जी मञ्जुनाथ वर्येण छात्रा: गंगास्वच्छताविषये सम्बोधिता:। कार्यक्रमेस्मिन् श्री गरीबदासीयसंस्कृतमहाविद्यालयस्य प्राचार्यचरा: डॉ पद्म प्रसाद सुवेदी वर्या: अन्ये च समस्तमहाविद्यालयीयाः अध्यापका: छात्राश्च उपस्थिता: आसन्।        
-  वार्ताहरः अभिषेक परगाँई