OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 21, 2018

छात्रा: जीवने उन्नतिम् इच्छन्ति चेत्  निष्कामरुपेण अध्ययनम् करणीयम् - स्वामी कौशलेन्द्रः।
-अभिषेक परगाँई
     हरियाणा > छात्रा: यदि जीवने उन्नतीम् इच्छन्ति चेत् अस्मिन् वयसि निष्कामरूपेण अध्ययनं  करणीयम्। तस्मात् भाविनिकाले परिश्रमस्य सुस्वादुफलम् आस्वादयितुं शक्यते। आयुर्वेदाचार्यस्वामिना श्रीमता कौशलेन्द्रवर्येण छात्रा: एवं उद्बोधिता:। हरियाणाराज्यस्थ झज्जरजनपदस्य श्री-सच्चा-अाध्यात्मशक्तिपीठ संस्कृतविद्यालये गीताजयन्तीम् उपलक्ष्यीकृत्य आयोजितानां विविधप्रतियोगितानां समापनसत्रे भाषमाणः आसीत् सः। 
     कार्यक्रमस्य अस्य सञ्चालनं व्याकरणप्राध्यापकेन श्रीमता राजेश पोखरिया वर्येण कृतम्। तथा धन्यवादज्ञापनं साहित्य अध्यापकेन श्रीमता गिरीशवर्येण च कृतम्। प्रतियोगितायां प्रथमपुरस्कार: आयुषमिश्रेण द्वितीयपुरस्कार: हर्षित तिवारि तृतीयपुरस्कार: अभिनवमिश्रेण च प्राप्तः।