OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 10, 2018

पलास्तिककूपीजलं त्यजामः, आरोग्यं संरक्षामः
-बिजिलिकिषोरः

 तिरुवनन्तपुरम् > जनुवरि प्रथमदिनाङ्कतः आरभ्य पलास्तिक कूप्यां विद्यमानजलं निरुद्ध्यते। काचकूप्यां जलं दातुं मलिनीकरणनियन्त्रणायोगेन  निर्दिष्टम्। नियमलंघकानाम् अनुज्ञापत्रस्य  निष्कासनं करिष्यतीति तैरुक्तं वर्तते। कूपीजल स्वीकरणाय  आर् ओ प्लान्ट्, रिवेय्स् ओफ् मोसिस् प्लान्ट्  एवं जलशू्द्धीकरणार्थं  संस्थां निर्मातुं च  निर्द्दिष्टम्।
        विनोदसञ्चारकेन्द्रेष्वपि पलास्तिकोत्पन्नानां निष्कासनं कर्तुं निर्दिश्यते। एवमेव आतुरालयेषु ५०० तः अधिकं मञ्जाः विद्यते चेत् पलास्तिकवस्तूनां नियन्त्रणमनिवार्यमिति तैरुक्तं वर्तते। भोजनशालास्वपि मलिनीकरण नियन्त्रणायोगेन व्यवस्था कल्पिता।