OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 5, 2018

काश्मीरस्य समस्या परिहाराय युद्धं न चर्चा एव आवश्यकी - इम्रान् खानः 
      इस्लामबादः> युद्धं न परिहारः समवाय चर्चया एव काश्मीरस्य समस्यापरिहाराय आवश्यकी इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन उक्तम्। माध्यमप्रवर्तकानां कृते अनुमतायां प्रस्तुत्यां   भाषमाणः असीत् सः। उभयोः समुपवेशने समस्या परिहाराय द्वित्राः मार्गाः निर्देष्टुं शक्यते। २००४ संवत्सरस्य निर्वाचने पराजयः नासीत् तर्हि काश्मीरस्य समस्या परिहारः स्यात् इति भूतपूर्व प्रधानमन्त्री अटल् बिहारि वाजपेयी तथा विदेशकार्य मन्त्री नट्वर् सिंहः च माम् अवदताम् इति तेन प्रकाशितम्। अतः चर्चा प्रचल्यते तर्हि परिहारः नूनं भविष्यति इति मे मति इत्यपि तेनोक्तम्। उभयोः पार्श्वे आणवायुधाः सन्ति इत्यनेन युद्धः मा भविष्यति इति तेन स्वस्य अभिमतः प्रकाशितः।