OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 2, 2018

केरले दुरापन्नः महाप्रलयः अस्य संवत्सरस्य महादुरन्तः।
     जनीव > २०१८ संवत्सरस्य  विश्वस्य बृहत्तमः  महादुरन्तः केरले दुरापन्नः महाप्रलयः इति अन्ताराष्ट्रावेदनम्। मनुष्यस्य जीवापाय -गणनानुसारं भवति आवेदनम्। साम्पतिक नष्टस्य गणनायां चतुर्थस्थाने भवति अयं दुरन्तः। विश्व वातावरणसंघटनया (WMO) गुरुवासरे प्रकाशिते आवेदने एव एवं परामृष्टम् ।
       प्रलयेन ५४ लक्षं जनाः ग्रसिताः। २२३ जनाः मारिताः । १४ लक्षं जनाः स्वगृहं परित्यज्य गन्तुं निर्बद्धाः। ३०,००० कोटि रूप्यकाणां साम्पतिक नष्टः च अभवत् इति च आवेदने स्पष्टीक्रियते|
जपान्, कोरिय, नैजीरिय इत्यस्मिन्  देशे दुरापन्ने प्रलयः पाकिस्थाने दुरापन्ने उष्णतरङ्गः च मनुष्य-जीवापाय-हेतुगणनायां केरलस्य पृष्टतः सन्ति। सेप्तंबर् मासे यु एस्राष्ट्रे दुरापन्ने फ्लोरन्स् चक्रवातः एव आर्थिक नाशगणनायां पुरतः तिष्टति। ३५००० कोटि रूप्यकाणां नष्टः चक्रवातेन अभवत्। (मातृभूमि दिनपत्रस्य आवेदनम् अवलम्बः)