OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 26, 2018

संस्कृताभियानम्

     नमस्ते, माध्यमिकविद्यालयेषु ये छात्रा: संस्कृतं स्वीकुर्वन्ति ते अङ्कप्राप्त्यर्थं संस्कृतं स्वीकुर्वन्ति इति वयं संस्कृतज्ञा: एव प्रचारं कुर्वन्त: स्म: एव। किञ्च, विंशते: अङ्कानां पञ्चाशत: अङ्कानां वा संस्कृतं पठ्यते चेत्, 'कुञ्चिका'पुस्तकस्य आधारेण परीक्षार्थं लिख्यते चेत्, अन्यविषयशिक्षकै: संस्कृतं पाठ्यते चेच्च, तया रीत्या पठितवतां छात्राणां किं वा संस्कृतज्ञानं भवेत्? परं विद्यालये पदरक्षणाय छात्रसंख्या तु आवश्यकी एव!  पञ्चाशतधिकवर्षेभ्य: एषा स्थिति: अनुवर्तते स्म इति कारणात् तया रीत्या पठितवन्त: एव अद्य बहव: शिक्षका: सन्ति देशे सर्वत्र! मित्राणि, शिक्षकाणामेव स्तर: एवम् अस्ति चेत् किं पुन: छात्राणाम्!! "संस्कृतभारतं समर्थभारतम् " । जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः ।